SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ९१-९३ प्रागेवाङ्गलतायाः पल्लविता तन्मनोरथलता तु । आदर्शदशेने नृपवरस्य वाग्वल्लरी च पल्लविता ।। ९१ ॥ प्रागेवेति । आदर्शस्य अनुकरणीयस्य महर्षेदर्शनेऽवलोकने जाते सति नृपवरस्यजयस्य वाग्वाण्येव वल्लरी लता पल्लविता, प्रसरणशीलत्वादित्यर्थः । यद्वा, पदां सुप्ति डन्तादीनां लवा अंशाः ककारादयस्तानेतिस्मेति पल्लविताऽभूत् । निम्नाङ्कितेन कुसुमसत्कुलत इत्यारभ्य 'निजवतंसपद' इति वृत्तपर्यन्तं स्तवनेन मुनिवरं स्तुतवानित्याशयः । तस्य जयस्य मनोरथोऽभिलाष एव, लता तु पुनरङ्गलतायाः प्रागेवपल्लविता प्रसारमाप्ताऽऽसीत् । मुनिवरस्य दर्शनार्थ प्रस्थानात्पूर्व वनपालसमागमे जयकुमारो मनोवाक्कर्मभिर्मनिस्तवे तन्मयोऽभूवित्यर्थः ॥ ९१ ॥ कुसुमसत्कलर: पदपङ्कजद्वयममुष्य समेत्य शिलीमुखाः। स्वकृतदोषविशुद्धिविधित्सया समुपभान्ति लवा अथवागसः।।१२।। कुसुमेति । कुसुमानां पुष्पाणां सत्समीचीनं कुलं समूहस्तस्मात्, शिलीमुखाः भ्रमरा अमुष्य महर्षेः पदपङ्कजद्वयं चरणारविन्दयुगलं समेत्य प्राप्य, स्वकृतदोषस्य कष्टप्रदानरूपस्य विशुद्धिः शोधनं क्षमापनमिति यावत्, तस्य विथित्सया समागता आगसः पापस्य लवा अंशा इव समुपभान्ति स्म । अथवेत्युक्त्यन्तरे ॥ ९२ ॥ शिखरतस्तु पतन्ति बृहत्तरोः पदसरोरुहयोश्च जगद्गुरोः । सुमचया रुचया च शिवश्रिया इव दृशां नमसो विभवाः प्रियाः ॥१३॥ अन्वय : आदर्शदर्शने नृपवरस्य वाग्वल्लरी च पल्लविता तन्मनोरथलता तु अङ्गलतायाः प्राग् एव पल्लविता । अर्थ : आदर्शस्वरूप ऋषिराजके दर्शन होनेपर राजा जयकुमारको वचनवल्ली भी पल्लवित होकर फैलने लगी। उसकी मनोरथ लता तो अंगलताके पूर्व ही पल्लवित हो चुकी थी ॥ ९१ ।। _अन्वय : अथ शिलीमुखाः कुसुमसत्कुलतः अमुष्य पदपङ्कजद्वयं समेत्य स्वकृतदोषविशुद्धिविधित्सया आगसः लवा वा समुपभान्ति । अर्थ : भौंरें, जो फूलों के समूह परसे ऋषिराजके चरणकमल-युगल पर आ रहे थे ऐसे प्रतीत हो रहे थे, मानो अपने किये दोषों को दूर करने की इच्छासे आये पापोंके अंश ही हों ।। ९२ ।। अन्वय : बृहत्तरोः शिखरत: तु जगद्गुरोः पदस रोहयोः समुचया पतन्ति ते रुचया नभसो शिव श्रिया प्रियाः विभवाः इव भान्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy