SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ८५-८६ ] प्रथम सर्गः वृक्षो रागेणाऽनुरागेण राजीवदृशः कमलनयनायाः समेतमागतं पादप्रहारं कुतः सहेत ? अशोकः प्रमदापादप्रहारेण विकसतोति कविसमयः । इदानीं तु स स्वयमेव व्यकसत् । तदिदमाश्रित्य उक्तिरियं महर्षि त्रन्दनपुण्यशालिनस्तस्य स्त्रोताडनं कथं स्यात्, पुण्यपुरुषस्य स्त्रिया साध्वीत्वेन तथाकरणासम्भवादित्यर्थः ॥ ८४ ॥ यस्यान्तरङ्गेऽद्भुतबोधदीपः पापप्रतीपं तमुपेत्य नीपः । स्वयं हि तावज्जडताभ्यतीत उपैति पुष्टिं सुमनप्रतीतः ॥ ८५ ॥ ४७ यस्येति । यस्य महर्षेरन्तरङ्गे वेतसि अद्भुतोऽन्यजनेभ्योऽसाधारणश्चासौ बोषो ज्ञानमेव दीपः स्वपर प्रकाशकत्वात् तं पापस्य दुष्परिणामस्य प्रतीपं, शत्रुसंहारकत्वात् । तं पापप्रतीपमुपेत्य नीपः कदम्बः सुमनोभिः सज्जनैः कुसुमंश्च प्रतीतः सन्, जडतया विपरिणामतया निर्विचारतया वाऽभ्यतीतः परित्यक्तः सन् स्वयमेव हि पुष्टिमुपैति हर्षिताङ्गो भवति ॥ ८५ ॥ परोपकारक विचारहारात्कारामिवाराध्य गुणाधिकाराम् । अलङ्करोत्या म्रतर विशेषं सकौतुकोऽयं परपुष्ट वेशम् ||८६ ॥ परोपकारेति । परेषां सर्वसाधारणानामुपकारो हितसाधनं तस्यैकः प्रधानो अर्थ : शोकरहिंत मुनिराजको देखकर प्रशान्तचित्त यह अशोक वृक्ष निःसंकोच स्वयं ही विकसित होता हुआ अनुरागवश कमलनयना कामिनी द्वारा किये जानेवाले पादप्रहारको कैसे सह सकता है ॥ ८४ ॥ अन्वय : यस्य अतरङ्ग अद्भुतबोधदीपः तं पापप्रतीपम् उपेत्य नीपः स्वयं हि तावत् जडताम्यतीतः सुमनः प्रतीतः पुष्टिम् उपैति । अर्थ : जिसके अन्तर में अद्भुत ज्ञानरूपी दीपक जगमगा रहा है उस पापके शत्रु महर्षिको प्राप्त कर यह कदम्बका वृक्ष अपने आप जड़तासे रहित हो फूलोंसे व्याप्त होता हुआ पुष्ट हो रहा है || ८५ ॥ अन्वय : परोपकारैकविचारहारात् गुणाधिकारां काराम् इव आराध्य अयं सकौतुकः आम्रतरुः परपुष्टवेशं विशेषम् अलङ्करोति । अर्थ : एक मात्र परोपकार- विचाररूप हारसे भूषित उन ऋषिराजसे गुणयुक्त शिक्षा पाकर ही मानो कौतुकयुक्त यह आम्रवृक्ष कोयलोंकी विशेषताको अलंकृत कर रहा है । कोयलकी विशेषता है पर पुष्टता, उसके अण्डे कौए द्वारा पोषित होते हैं । यह आम्रवृक्ष भी मुनि द्वारा पोषित हो परपुष्ट वेष धारण कर रहा है, यह भाव है || ८६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy