SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६६५ ११५-११६ ] त्रयोदशः सर्गः इति कटकसनाथस्तस्थिवान् मर्त्यनाथः, शुचिनि गगनपाथःस्रोतसि स्वेच्छयाथ । तपति सपदि पाथस्तावदागत्य माथः, कविकृतगुणगाथः श्रीजिनो यस्य नाथः ॥११५।। इतीति । श्रीजिनो भगान् अर्हन् यस्य नाथः स्वामी मङ्गलकरः स मत्यनाथो मानवपतिर्जयकुमारस्तावत्, सपद्यधुना पाथः सूर्यः स माथं मस्तकमागत्य तपति सन्ताप मुत्पादयति, किलेति विचार्य कटकेन सैन्येन सनाथः सहितः शुचिनि पवित्ररूपे गगनपाथःस्रोतसि गङ्गायामवृत्तस्यास्तटे स्वेच्छया स्वभावनया तस्थिवान् स्थिति चकार । यो जयकुमारः कविना भूरामलेन कृता गुणस्य गाथा, कवित्वरूपेण कीतिगानं यस्य सः 'पाथो दिवाकरे पुंसीति' विश्वलोचनकोश: । अनुप्रासालङ्कारः ॥११५ ॥ जयतादयतावशतो रसतोऽसौ नरेन्द्रसंयोगं, य इह शारदासारधारणः पद्माभिरुचिः शुचिगः । गगननदीमद्यापसुललितां राजहंस आख्यात स्तत्राम्भोजनिकायकायगतमार्गाधिरगतयातः ॥११६॥ जयतेति । योऽसौ जयकुमारः शारवायाः सरस्वत्या जिनवाण्याः सारस्य प्रसिद्धांशस्य धारणा विद्यते यस्य सः, तथा पनायां सुलोचनायामभिरुचि यस्य सः, शचि बार-बार कम्पित करके उसमेंसे निकलते हुए जलकणोंके द्वारा किसी ऊँटने जिसका जलकुम्भ भ्रष्ट हो गया ऐसी पनिहारीको चिन्ताग्रस्त कर दिया ॥ ११४ ॥ अन्वय : अथ सपदि तावत् माथं आगत्य पाथः तपति इति कविकृत-गुणगाथः श्रीजिनः यस्य नाथः (स) कटकसनाथः मर्त्यनाथ : स्वेच्छया शुचिनि गगनपाथःस्रोतसि तावद् आगत्य तस्थिवान् । .. अर्थ : जिसकी गुण-गाथा कवि गा रहे हैं और जिनेन्द्रदेवकी जिसपर कृपा है ऐसे जयकुमारके मस्तकपर आकर जब सूर्य तपने लगा, तब अपने कटकसहित पवित्र गंगाके तटपर अपनी इच्छाके अनुसार विश्राम करना प्रारम्भ किया ॥ ११५ ।। अन्वय : अद्य य इह शारदासारघारणः पद्माभिरुचिः शुचिगः आख्यातः राजहंस असौ अयतावशतः रसतः नरेन्द्रसंयोगां सुललितां गगननदीम आप तत्राम्भोजनिकायकापगतमार्गाधिः अगतयातः जयतात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy