SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ११६ पवित्रभावं स्वच्छवर्ण वा गच्छतीति शचिगः, अतएव राजहंस इति किलाख्यातः, सम्मानितः; अयतावशतो भाग्यवशेन रसतः प्रेम्णा, नरस्तृणविशेषः स एवेन्द्रस्तस्य संयोगो विद्यते यस्यास्तां सुललितां मनोहारिणों गगननदीमाकाशगङ्गामद्याप समवाप। यस्तत्र यान्यन्यम्भोजानि कमलानि तेषां निकायः समूहस्तस्य को वायुस्तेनापगच्छति नश्यति मार्गाधिरघ्वपरिश्रमो यस्य सः, तथा यो यशस्तस्यातोऽपालनमगतो यातो यस्य सः.यश:पालनतत्पर इत्यर्थः । एवम्भूतः स जयतात् सर्वोत्कर्षेण सकुशलो वतंताम् । 'यो वातयशसो: पुंसि', 'पालने पालके तः स्यादिति च विश्वलोचनः ॥ एतद्वृत्तं षडरचक्रबन्धरूपं लिखित्वाऽस्य प्रत्यग्राक्षरर्जयो गङ्गां गत इति सर्गनिर्देशः कृतो भवति ।। ११६ ॥ श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं, वाणीभूषणवर्णिनं घृतवरी देवी च यं धीचयम् । पूतिं तद्गदितस्त्रयोदशतया ख्यातोऽत्र सर्गो गतोयात्राधीनमनः प्रसादनविधिविज्ञानरागस्थितिः ।। १३ ।। इति श्रीवाणीभूषण-महाकवि-ब्रह्मचारि-भूरामलशास्त्रि-रचिते जयोदयमहाकाव्ये गङ्गातटनिवासो नाम त्रयोदशः सर्गः समाप्तः ।।१३।। अर्थ-यह जयकुमार जो कि सरस्वतीके सारको धारण करनेवाला है सुलोचनाके प्रति रुचि रखनेवाला है, और पवित्र है राजाओंमें प्रमुख गिना जाता है वह आज नरेन्द्र के संयोगवाली सुन्दर गंगा नदीके तटपर जब आया तब वहाँके कमलोंके समूहोंसे उसके मार्गका खेद दूर हो गया। पुनः वह जयकुमार वहाँ विश्राम करने लगा। ११६ ।। (जयो गंगा गत इति चक्र बन्धः) ___ इति श्री वाणीभूषण ब्रह्मचारो भूरामल शास्त्रीके द्वारा रचित जयोदय नामक महाकाव्यमें जयकुमारका सुलोचना-सहित गंगा नदी पर पहुंचकर विश्राम करनेके वर्णन करनेवाला तेरहवाँ सर्ग पूर्ण हुआ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy