SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६५६ [ ९१-९३ वेल्लत्तुरङ्गास्यगलन्निफेन-प्रकारसारा धरिणी रराज । तत्सङ्गमोत्पन्नसुखानुभूत्या विकासिहासच्छुरितेव तावत् ॥ ९१ ॥ जयोदय- महाकाव्यम् वेल्ल दित्यादि । वेल्लतः प्रलुण्ठतस्तु रङ्गस्यास्यान्मुखावू गलतां निफेनानां प्रकारा एव सारा यस्याः सा एवम्भूता धरित्री तावत् कालं तत्सङ्गमेनोत्पन्नं यत्सुखमानन्दरूपं तस्यानुभूत्या विकासी प्रकटतामाप्तो यो हा सस्तेनच्छुरिता शोभमाना रराज । उत्प्रेक्षा ॥ ९१ ॥ रजस्वलामर्ववरा धरित्रीमालिङ्गय दोषादनुषङ्गजातात् । ग्लानिं गताः स्नातुमितः स्म यान्ति प्रोत्थाय ते सम्प्रति सुस्रवन्तीम् ॥ ९२ ॥ रजस्वलामिति । अर्वतामश्वानां मध्ये वराः श्रेष्ठास्ते रजस्वलां धूलिबहुलां, मासिकधर्मयुक्त वा परित्रों तन्नामस्त्रियं वाऽऽलिङ्गय परिव्वज्य, अनुषङ्गजातात् प्रासङ्गिकाद् दोषाद् ग्लानिं गता घृणामवाप्ताः सम्प्रति प्रोत्थायेतः स्नातुं सुत्रवन्तीं नवीं यान्ति स्म जग्मुः । 'अश्वेऽर्वन् कुत्सितेऽन्यवदिति' विश्वलोचन । समासोक्तिः ॥ ९२ ॥ पिपासुरश्वः प्रतिमावतारं निजीयमम्भस्य मलेऽवलोक्य । स सम्प्रति स्म स्मरति प्रियाया द्रुतं विसस्मार पिपासितायाः ॥ ९३ ॥ पिपासुरिति । पातुमिच्छति पिपासति, पिपासतीति पिपासुर्जलपाने सम्प्रत्यमले निर्मलेऽम्भसि तोये निजीयमात्मीयं प्रतिमाया अवतारस्तं प्रतिबिम्बमवलीक्यं प्रियायाः से टूटे हुए पृथ्वी हारके तारे ही हों ॥ ९० ॥ अन्वय : तावत् वेल्लत्तुरङ्गास्य- गलन्निफेनप्रकारसारा धरिणी तत्सङ्गोत्पन्नसुखानुभूत्या विकासिहासच्छुरिता इव रराज । अर्थ : घूमते हुए घोड़ेके मुखसे गिरे हुए फेनोंके कणोंसे पृथ्वी व्याप्त हो गई तो वह ऐसी प्रतीत होने लगी कि घोड़ेके संगमसे उत्पन्न हुए सुखका अनुभव करती हुई वह हँस हो रही हो ।। ९१ ॥ अन्वय : अर्ववरा रजस्वलां धरित्रीं आलिङ्ग्य अनुषङ्गजातात् दोषात् ग्लानि गताः सम्प्रति ते स्नातु इतः प्रोत्थाय सुश्रवन्तीम् यान्ति स्म । अर्थ : घोड़ोंने रजस्वला भूमिको आलिंगन किया, अतः आनुषंगिक दोषसे ग्लानिको प्राप्त होकर वे सब स्नान करनेके लिए गंगा नदीपर जा पहुँचे ||१२|| अन्वय : पिपासुः अश्व: अमले अम्भसि निजीयम् प्रतिमावतारं अवलोक्य स सम्प्रति द्रुतं प्रियाया स्मरति स्म पिपासितायाः विसस्मार । अर्थं : कोई एक घोड़ा जो कि प्यासा था, गंगाके निर्मल जलमें अपने ही Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy