SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ९४-९६] त्रयोदशः सर्गः ६५७ स्वभार्यायाः स्मरति स्म। पिपासिताया जलपानेच्छाया द्रुतं विसस्मार। स्मरणालङ्कारः ॥ ९३ ॥ सुरापगायाः सलिलैः पवित्रर्मातङ्गतामात्मगतामपास्तुम् । किलाम्बुजामोदसुवासितैस्तैः स्नाति स्म भूयो निवहो द्विपानाम् ।।९४।। सुरापगाया इति । द्विपानां हस्तिनां निवहः समूह आत्मगतां मातङ्गतां गजत्वं चाण्डालत्वं वाऽपास्तुं निराकतुं किल सुरापगाया गङ्गाया अम्बुजानां पद्मानामामोदेन सुगन्धेन सुवासितरनुभावितैः पवित्रसलिलभूयो वारम्वारं स्नाति स्म । उत्प्रेक्षानुमानयोः सङ्करः ॥ ९४ ॥ स्तनश्रिया ते पृथुलस्तनी भो नदं न यातीति तिरोभवेति । लब्धप्रतिद्वन्द्विपदो मदेन निषादिनोक्ता प्रमदा पथिष्ठा ।।९५।। स्तनश्रियेति । तत्र पयि तिष्टतीति पथिष्ठा मार्गस्थिता काचित् पृथुलस्तनी स्थूलकुचा प्रमदा, निषादिना हस्तिपकेनेवमुक्ता यत्किल हे पथुलस्तनि, अयं ममेभस्तव स्तनश्रिया कुचशोभया लब्धं प्राप्तं प्रतिद्वन्दिनः प्रतिगजस्य पदं प्रतिष्ठानं येन स मदेनोन्मत्तभावेन नदं नदीप्रदेशं न याति, अतस्त्वं तिरोभव, दिगन्तरे लोना भवेति । अनुमानालकृतिः ॥ ९५ ॥ . बलात्क्षतोत्तुङ्गनितम्बबिम्बा मदोद्धतैः सिन्धुवधूपेिन्द्रैः । गत्वाङ्कमम्भोजमुख रसित्वाभिचुक्षुमेऽतः कलुषीकृता सा ।।९६॥ प्रतिबिम्बको देखकर अपनी प्रियाका स्मरण करने लगा और प्यासको भूल गया ॥ ९३॥ ___ अन्वय : द्विपानां निवहः आत्मगतां मातङ्गताम् अपास्तु किल अम्बुजामोदसुवासितैः तैः सुरापगायाः पवित्रः सलिलैः भूयः स्नाति स्म । अर्थ : वहीं पर हाथियोंका समूह भी अपनी मातंगता (चांडालपना) को दूर करनेके लिए ही मानों सुगन्धित कमलोंकी गन्धसे गंगाके पवित्र जलके द्वारा बार-बार स्नान करने लगा ॥९४ ॥ ___अन्वय : (हे) प्रथुलस्तनि ते स्तनश्रिया लब्धप्रतिद्वन्द्विपदः मदेन नदम् न याति इति तिरोभव इति निषादिना पथिष्ठा प्रमदा उक्ता । ___ अर्थ : हे पृथुलस्तनी । तेरे स्तनोंको देखकर यह प्रतिहस्तीकी आशंकासे मदोन्मत्त होता हुआ हाथी आगे नदीमें नहीं जा रहा है इसलिए तुम एक तरफ हट जाओ, इस प्रकार रास्तेमें आयी हुई स्त्रीसे महावत ने कहा ॥ ९५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy