SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ६५४ जयोदय-महाकाव्यम् [८६-८८ अधः स्थितायाः कमलेक्षणाया निरीक्षमाणो मृदुकेशपाशम् । भुजङ्गभुङ् निर्जितवहभारं द्रुतं द्रुमाग्रात्समदुद्रुवत्सः ॥८६॥ अध इति । आगत्य. पादपाधःस्थितायाः कमलेक्षणायाः पद्मनेत्राया मृदु कोमलं केशपाशं, निजित: सुकोमलत्वंन पराजितो वर्हाणां भारो येन तं निरीक्षमाणो भुजङ्गभुक् केको द्रुतमेव द्रुमस्य पादपस्याग्रात् समबुद्रुवत् पलायाञ्चक्रे । काव्यलिङ्गमलङ्कारः ॥८६॥ पर्यापतत् क्रेत्कुलामगण्यपण्यापणां ते विपणिं वितेनुः । वितत्य दूष्यान्यभितोऽभिरामा तत्कालमेवापणिकाः क्षणेन ॥८७॥ पर्यापतदिति । आपणिका वणिजो जना दूष्याणि वस्त्रगृहाणि, अभितः पर्यन्ततो वितत्य तत्कालमेव क्षणेनाविलम्बेनाभिरामां सर्वाङ्गसुन्दरी विपणि हट्टपतित वितेनुविस्तारयामासुः । कीदृशीं विपणि, अगण्यानां पण्यानां क्रय-विक्रययोग्यवस्तूनामापणः संव्यवहारो भवति यत्र तां, तथा पर्यापतति ग्राहकाणां तृणां कुलं यत्र ताम् ॥ ८७ ॥ खुरैस्तु नैसर्गिकचापलेन हता बताथानुनयन्त इत्थम् । . अश्वा धरित्री मृदुपादचारैर्जिघन्त एते स्म च पर्यटन्ति ।।८८॥ कर एकान्त में बैठी हुई किसी स्त्रीको कोई मनुष्य देख रहा था, तो उसकी सखियोंने हँसते हुए मुखकी भंगिमासे उसे संकेत किया। (कि मनुष्य देख रहा है, अतः चद्दर ओढ़ लो ।। ८५ ॥ ____ अन्वय : अधः स्थितायाः कमलेक्षणाया मृदुकेशपाशं निरीक्षमाणः भुजङ्गभुक् सः निजितवहभारं (यथा स्यात् तथा) द्रुतं द्रुमाग्रात्समदुद्रुवत् । ___ अर्थ : वृक्षके नीचे आकर खड़ी हुई किसी स्त्रीके कोमल केशपाशको देखने वाला मयूर उसकी शोभासे अपनी पांखोंके भारको परास्त हुआ मानकर शीघ्र ही उस वृक्ष परसे उड़ गया ॥ ८६ ।। - अन्वय : ते आपणिकाः दूष्यानि अभितः वितत्य क्षणेन तत्कालम् एव पर्यापतत्केतृकुलाम् अगण्यपण्यापणां अभिरामा विपणि वितेनुः । अर्थ : इतने में ही वहाँ आकर दुकानदारोंने तम्बुओंके चारों ओर अपनीअपनी दुकानें लगा ली जिसमें सर्व प्रकारका पर्याप्त सामान था। तब खरीददार लोग पर्याप्त संख्या में आकर आवश्यक वस्तुएँ खरीद करने लगे ।। ८७ ॥ अन्वय : अथ अश्वाः तु वत खुरैः नैससिकचापलेन हता इत्थं धरित्रीं अनुनयन्त मदुपादचारैः जिघ्रन्त एते पर्यटन्ति स्म च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy