SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः किमनर्गलसर्पिणे स्थितिं क्षमता दातुमहो बलाय मे । त्रपयेव रजस्यथोद्धते मुखमेवं नभसा निगोपितम् ||३०|| किमनर्गलेत्यादि । अनर्गलस पिणेऽव्याहतं प्रसारं कुर्वतेऽमुष्य बलाय स्थित बातुं कि मे क्षमताऽस्ति ? अहो इत्याश्चर्ये । अथ एतावद्विशालायास्य बलाय स्थिति वातुं मे सामथ्यं नेवास्तीति त्रपया ह्रियेव तवोद्धते समुत्थिते रजसि नभसा मुखं निगोपितमासीत् । उत्प्रेक्षालङ्कारः ॥ ३० ॥ ३०-३२ ] अवरोधनभाजि राजितो नरयानानि चलन्ति विस्तृते । अतिमात्रमनीकनीरघौ निदधुः सत्तरणिश्रियं तदा ||३१|| ६३३ अवरोधनेत्यादि । अनीकं सैन्यमेव नीरधिः समुद्रस्तस्मिन् विस्तृतेऽतिविस्तारयुक्ते राजितः पङ्क्तिबद्धतया चलन्ति यान्यवरोधनभाञ्जि, अन्तःपुरसम्वाहकानि नरयानानि तानि तदा समीचीनानां तरणीनां नौकानां श्रियं शोभामतिमात्र यथा स्यात्तथा निदधुः स्वीचक्रुः । रूपकम् ॥ ३१ ॥ प्रसृते खलु सैन्यसागरे मकराकारघरा हि सिन्धुराः । समुदञ्चितहस्तबन्धुराः क्रमशश्चेलुरुदीर्णवादरे || ३२ ॥ हस्ता प्रसृत इति । प्रसृते प्रसारं गते सैन्यमेव सागरस्तस्मिन् समुदञ्चिता उत्थापिता ये धुरा मनोहरा ये सिन्धुराः करिणस्ते हि किलोदीणं वारां जलानां बलं यत्र तस्मिन् मकराकारधराः सन्तः क्रमशश्चेलुः । रूपकालङ्कारः ॥ ३२ ॥ अन्वय : अहो अनर्गलसर्पिणे बलाय स्थिति दातु किं मे क्षमता ? एवं त्रपयेव अथ उद्धते रजसि नभसा मुखं निगोपितम् । अर्थ : इस राजा जयकुमारका सेना दल जो बहुत तेजी के साथ फैल रहा है इसको स्थान देनेके लिए मेरेमें कहाँ सामर्थ्य है ? ऐसा सोचकर स्वयं आकाशने भी उठती हुई धूलिमें अपने आपके मुखको छिपा लिया ।। ३० । अन्वय : अतिमात्रं विस्तृते अनीकनीरधौ अवरोधनभाञ्जि राजितः चलन्ति नरयानानि तदा सत्तरणिश्रियं निदधुः । अर्थ : जिनमें अन्तःपुरकी स्त्रियाँ बैठी हुई हैं और जो पंक्ति बद्धरूपसे चल रहे हैं ऐसे नर-यान (पालकी - मियाने) उस विस्तृत सेनारूपी समुद्रमें उत्तम नौकाओंकी शोभाको धारण कर रहे थे ।। ३१ ।। अन्वय : उदीर्णवादरे खलु प्रसृते सैन्यसागरे समुदञ्चित - हस्तबन्धुराः सिन्धुराः हि मकराकारधराः क्रमशश्चेलुः । ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy