SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः रजसि प्रबले बलोद्धते मदवारा गजराजसन्ततेः । शमिते गमितेच्छुभिः सुखादवबुद्धा पदवी पदातिभिः || २५ || रजसीति । बलेन सेनासमूहेन गमनेनोद्धृतं गमनव्याप्तं तस्मिन् प्रबले रजसि रेणौ च गजराजानां सन्ततेः परम्पराया मदवाः कटजलं तेन शमिते शान्ते सति तत्र गमितेच्छुभिगमिषुभिः पदातिभिः पादचारिभिर्लोकैः पदवीमार्गरथ्या सुखादवबुद्धाऽवगताभूत् ॥ २५ ॥ खुरपातविदारिताङ्गणैर्जविवाहैर्विषमी कृतेऽध्वनि । चलितं वलितं समुच्चलच्चरणत्वेन शताङ्गमालया ।। २६ ।। खुरेत्यादि । खुराणां पातेन विदारितं विदीर्णमङ्गणं भूतलं यैस्तैः, जविभिरतिशीघ्रगामिभिर्वाहैर्घोटविषमीकृते नीचोच्चीकृतेऽध्वनि मार्गे तत्र शताङ्गानां रथानां मालया पङ्क्त्या समुच्चलन्ति चरणानि यत्र तथात्वेन वलितमरालतयैव चलितं गमनं कृतम् ॥ २६ ॥ २५-२७ ] इतरस्य न वीरकुञ्जरः सहतेऽयं करपातमित्यसौ । रविराशु तिरोहितोऽभवद् व्यनपायिध्वजचीवरान्तरे ||२७|| ६३१ इतरस्येति । अयं वीरकुञ्जरः शूरशिरोमणिर्जयकुमार इतरस्य कस्यापि करपातं शुल्कसमादानं फिरणक्षेपं वा न सहते किलेतोव संवदितुमसौ रविः सूर्यस्तदानीं व्यनपायीनि विच्छेदरहितानि ध्वजातानां चीवराणि वस्त्राणि तेषामन्तरेऽभ्यन्तस्तिरोहितोऽभववभूत् । उत्प्रेक्षालङ्गारः ॥ २७ ॥ अन्वय : प्रबले बलोद्धते रजसि गजराज सन्ततेः मदवारा शमिते गमितेच्छुभिः पदातिभिः पदवी सुखात् अवबुद्धा । अर्थ : सेनाके जमघटसे भूमिकी रज बहुत उड़ी, किन्तु गजोंके झरते हुए मदके जलसे वह वापिस दब गई, अतः गमन करनेकी इच्छावाले पदाति लोगोंको मार्ग सुख-प्रद ज्ञात हो रहा था ।। २५ । अन्वय : खुरपातविदारिताङ्गणैः जविवाहैः विषमीकृते अध्वनि शताङ्गमालया समुच्चच्चरणत्वेन वलितं नलितम् । अर्थ : वेगवाले घोड़ोंकी टापोंके पड़नेसे भूतल विदीर्ण हुआ मार्ग कुछ विषम (ऊबड़-खाबड़ ) होता जा रहा था उसमें रथोंकी पंक्ति तिरछी होकर चल चल रही थी ।। २६ ।। अन्वय : अयं वीरकुञ्जरः इतरस्य करपातम् न सहते इति असौ रविः व्यनपायिध्वजचीवरान्तरे आशु तिरोहितः अभवत् । अर्थ : यह वीरकुंजर जयकुमार दूसरेके कर (टैक्स- हासिल) को सहन नहीं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy