SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ६३० जयोदय-महाकाव्यम् [ २३-२४ पितराविति । पितरौ सुलोचनाया जननी-जनको तु पुनर्यथा याप्रीत्या, उल्लसन्ति प्रस्फुरन्ति गुणाः शौर्यादयो यस्मिस्तमुल्सद्गुणं दुहितुर्नायकं जयकुमारं विसृज्य विवां कृत्वा विषेदतुः विषावं जग्मतुस्तथा तादग्रोत्याऽजन्मोत्पत्तिकालावद्यावधि निजेङ्क क्रोडे वद्धितां संल्लालितां सुतां प्रविसृज्य न विषेवतुः ॥ २२ ॥ विभवादिभवाजिराजिवाञ् जनताया घनतां श्रितो भवान् । महितो दयितो भुवः प्रिया-सहितोवाहितो ययौ धिया ।।२३।। विभवादीति । भुवो दयितोऽत्यन्तप्रियो जग्कुमारो भवान् स इभा गजाश्च वाजिनो हयाश्च तेषां राजयः पङ्क्त्यस्तद्वानेव जनतायाः प्रजाया घनतामनल्पतां श्रितो बहुजनसहितस्तथा प्रियया सुलोवनया सहितः, किञ्च धिया बुद्धघा वा सहितो वासो वासो जन्मभूतिस्तस्य हितः सुखकारक एवं महितः सर्वैः सम्मानितः सन् विभवात्समारोहाद् ययौ चचाल । अनुप्रासोऽलङ्कारः ॥ २३ ॥ कियती जगतीयती गतिनियतिनों वियति स्विदित्यतः । वियदिङ्गणरिङ्गणेन ते सुगमा जग्मुरितस्तुरङ्गमाः ॥२४॥ कियतीति । अहो इयती जगती भूमिरस्मभ्यं कियती ? किन्तु स्वल्पा, अन्ततो नोऽस्माकं गतिवियति गगन एव भवितेति स्विदतो विचारेण किल तुरङ्गमा हयास्ते वियति यविङ्गणं समुद्गमनं तेन सहितं रिङ्गणं शनैर्गमनं तेन सुगमा सुष्ठ शोभनो गमा मार्गो येषां ते तथा सन्तः इतो जग्मुः । उत्प्रेक्षानुप्रासयोः सङ्करः ॥ २४ ॥ ___ अर्थ : इधर सुलोचनाके माता-पिता जिन्होंने जन्मसे लेकर आज तक उसे गोदमें खिलाया था उसे बिदा करनेपर इतने खेद-खिन्न नहीं हुए जितने कि गुणशाली जमाताको बिदा करनेमें दुखी हुए ॥ २२ ॥ ___ अन्वय : भुवः दयितः धिया महितः वासहितः प्रिया-सहितः जनताया घनतां श्रितः इभवाजिराजिवान् भवान् विभवात् ययौ। अर्थ : हाथी, और धोड़ोंकी पंक्तिवाला, और जनताके समूहवाला एवं सुलोचना सहित आदरणीय वह बुद्धिमान् जयकुमार भारी वैभवके साथ रवाना हुआ ॥ २३ ।। ___अन्वय : इतः सुगमा तुरङ्गमाः-इयती जगती कियती नियतिः स्वित् नः गतिः वियति इत्यतः ते वियदङ्गणरिङ्गणेन जग्मुः । अर्थ : चलते समय वहाँ घोड़ोंने विचार किया कि यह पृथ्वी कितनी है ? अन्तमें तो हमको आकाशमें ही चलना होगा, ऐसा सोचकर ही मानों वे आकाशमें उछलते हुए गमन कर रहे थे ।। २४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy