SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ १४७ ] द्वादशः सर्गः ६२१ कत लग्नाः संस्तवं च तावदुदारं, लोकाः श्रीजिनदेवविभोस्ते स्पष्टाभम् । पवित्रेण वै भावनासमाख्यानेन, नन्दककलोक्तिपः सोऽरं संभर्ता नः ॥१४७॥ कमिति । अथ ते सर्वे लोकाः पवित्रण शुधन भावनायाः श्रद्धारूपायाः समाल्यानं प्रकथनं भावनासमाख्यानं तेन श्रीजिनदेवस्य, उदारं विस्तृतं, स्पष्टाभं स्पष्टोच्चारणशोभितं सम्यक् स्तवस्तं सुन्दरस्तोत्र कर्तु" लग्ना आरेभिरे। नन्दककलोक्तिप आनन्दप्रवकलाकथनेशः स श्रीजिनदेवोरं शीघ्र नोऽस्माकं संभर्ता सम्यक् पालको भवत्विति करोपलम्भनश्चक्रबन्धः ।। १४७ ।। श्रीमाञ् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं, वाणीभूषणवर्णिनं घृतवरीदेवी च यं धीचयम् ॥ काव्ये तस्य गतोऽत्र सुन्दरतमः सर्गो ह्ययं द्वादशसख्याकः प्रणयप्रयोगविषयोऽस्मिन् सुप्रबन्धेऽधुना ।। ११ ।। इति श्रीवाणीभूषण-महाकवि-ब्रह्मचारि-भूरामलशास्त्रि-रचिते जयोदयमहाकाव्ये सुलोचनापाणिपीड़नवर्णको द्वादशः सर्गः समाप्तः ॥११॥ अन्वय : ते लोकाः तावत् श्रीजिनदेव विभोः उदारं स्पष्टाभं संस्तवं च पवित्रण भावना-समाख्यानेन वै कतुं लग्नाः स नन्दककलोक्तिपः अरं नः संभर्ता । अर्थ : तत्पश्चात् सब लोग मिलकर स्पष्ट रूपसे सद्भावनाके विचारपूर्वक भगवान् जिनेन्द्रदेवका स्तवन करने लगे, वह भगवान्का संस्तव हम लोगोंकी मनोवांछित सिद्धिका करने वाला हो ।। १४७ ।। इति श्री वाणीभूषण ब्रह्मचारी भूरामल शास्त्रिके द्वारा बनाये हुए जयोदय नामक महाकाव्यमें जयकुमारके साथ सुलोचनाके विवाहका वर्णन करनेवाला बारहवां सर्ग पूर्ण हुआ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy