SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ १४१-१४३ द्रागकिञ्चनगुणान्वयाद्वतेदृङ् न किञ्चिदिह सम्प्रतीयते । सत्कृती तु भवतां महामते कन्यका च कलशश्च दीयते ॥१४१।। द्रागिति । भो महामते हे विशालबुधे, यद्वा महामते वृद्धमार्गे भवतां युष्माकं सत्कृतौ, अतिथिसत्कारे समुपहारवानार्थमस्माकं समीपे न विद्यते किञ्चनापि यत्र सोऽकिञ्चनो गुणस्तस्यान्वयाधेतोरिहास्माकं गृहे, ईदक किञ्चिदपि परं न प्रतीयते तदस्मात् सम्प्रत्यस्माभिर्भवद्भयो द्राक् शीघ्रमेवं किलेयं कन्यका कलशश्च दीयते । वतेति खेवे । माण्डपिकोकिरियम् ॥ १४१ ।। सत्कन्यकां प्रददता भवता प्रपञ्चे दत्तस्त्रिवर्गसहितः सदनाश्रमश्चेत् । किंवावशिष्टमिह शिष्टसमीक्षणीयं श्रीमद्विचेष्टितमहो महतां महीयः॥१४२ ___ सत्कन्यकामिति । भो शिष्टपुरुष, अस्मिन् प्रपञ्चे संसारे सत्कन्यका प्रदवता भवता त्रिवर्गसहितः सवनाश्रमो गृहस्थाश्रम एव दत्तश्चेत्तवा पुनरिह किं वाऽवशिष्टं समीक्षणीयं स्यात् ? तावत् । अतः श्रीमतो विचेष्टितं तवेतन्महतां मध्येऽपि महीयो महत्प्रशंसनीयं वरीवृत्यत इति जन्यजनोक्तिः ॥ १४२ ॥ स्वागतमिह भवतां खलु भाग्यानिःस्वागतगणना अपि चाज्ञाः । किं कर्तुं सुशका अपि राज्ञां निवहामश्शिरसा वयमाज्ञाम् ॥१४३॥ ललाट और कमल-समूहके द्वारा सरोवर शोभित होता है उसी प्रकार आप लोगोंके द्वारा हम लोगोंकी सदा ही शोभा है ॥ १४० ॥ ___ अन्वय : बत द्राक् अकिञ्चनगुणान्वयात् इह किञ्चित् ईदृग् न सम्प्रतीयते (यत्) तु भवता सत्कृती भवेत्, अतः कन्या च कलशश्च दीयते । अर्थ : (पुनः कन्यापक्ष वालोंने कहा-) हम लोग अकिञ्चन गुणके धारक हैं; इससे हमारे पास आपका सत्कार करने योग्य कोई वस्तु नहीं है अतएव यह कन्या और कलश ये ही आपकी भेट है ।। १४१ ।। अन्वय : प्रपञ्चे सत्कन्यकां प्रददता भवता त्रिवर्गसहितं सदनाश्रमं दत्तं इह शिष्टगमीक्षणीयं किं वा अवशिष्टम् अहो महतां श्रीमद्-विचेष्टितम् महीयः । ___ अर्थ : (तब बराती लोग बोले कि) इस कन्याको देते हुए आपने इस धरातलपर जब कि त्रिवर्ग सहित गृहस्थाश्रम ही दे दिया, तब भला अव शेष क्या रहा, जिसको कि शिष्ट लोग देखें । किन्तु आप महापुरुष हैं अतः आपकी चेष्टा महान् है ॥ १४२ ।।। अन्वय : इह भवता स्वागतम् भाग्यात खल अपि च वयं निःस्वागतगणना अजा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy