SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ १३९-९४० ] द्वादशः सर्गः ६१७ यावत् अत्र श्लेषमहिम्ना जन्यजनानां कल्पवृक्षः सहोपमा प्रतिपादनेन श्लेषोपमयोः सङ्करः ॥१३७-१३८ ॥ सुरभितसदनादुपेत्य सद्भि वि नीताश्च जडाशया महद्भिः । आश्विनसमये वयं मद्भिरिव नीताश्च कृतार्थतां भवद्भिः ।।१३९।। सुरभी शादि । तत्र परस्परसंसूक्तकाले तावत्प्रथमं माण्डपिकैरुक्तं यत्किल भो महानुभावा. भवद्भिर्महद्भिः सद्भिः सदाचारयुक्तमरुद्भिः पवनैरिव सुरभितात्सदनात् यशस्विनः स्थानात्, पक्षे सुगन्धस्य सदनात् कमलादुपेत्य आगत्य वयं जडाशया निविवेका अपि, पक्ष जलप्रायप्रदेशा इव भुवि, इनसमये सूर्यावसरे, दिवसे इत्यर्थः आशु शीघ्रमेव कृतार्थतां नीताः, पक्ष आश्धिनमासस्यावसरे, तस्मिन् मासे कमलानामुत्पत्तिसद्भावात्पवनस्य सुरभिता लक्ष्यते। अत्रापि श्लिष्टोग्मालङ्कारः ॥ १३९ ॥ निशेन्दुना श्रीतिलकेन भालं सरोजवृन्देन विभात्यथालम् । महोदया अस्ति सुसम्पदैवं युष्माभिरस्माकमहो सदैव ।।१४०॥ निशेन्दुनेति । पुनरियात्रिभिः प्रत्युक्तं यत् किल हे महोदयाः, यथा- इन्दुना चन्द्रमसा, निशा, अब्जवृन्देन कमलसमूहेन सरस्तटाकः, श्रीतिलकेन यथा भालं ललाटदेशो विभाति, अथ तथैव युष्माभिरस्माकं सदैव सुखसम्पदास्ति, अलं पर्याप्त्यर्थे । अहो आश्चर्ये । निदर्शनालकृतिः ॥१४०॥ विभव (विशेषतायुक्त पक्षीसमूह) वाले हैं और अपने जन्मको सफल करनेवाले हैं अतः कल्पवृक्षके समान हैं ऐसे उन लोगोंने आपसमें फूलोंके समान प्रतीत होनेवाले कुछ सूक्त कहे ॥ १३७-१३८ । __ अन्वय : वयं भुवि जडाशयाश्च नीता सुरभितसदनात् उपेत्य सद्भिः महद्भिः भवद्भिः मरूद्भिः इव आश्विनसमये कृतार्थताम् च नीताः । ___ अर्थ : (माण्डपिक अर्थात् कन्यापक्षवालोंने कहा) हम लोग मूर्ख हैं; या जड़ाशय जलाशय हैं; और आप महान् सज्जन हैं; इस पृथ्वीपर सुरभित (कमल, शोभावान) सदन स्थानसे आये हुए हैं; आप लोगोंने हम लोगोंको यहाँ इस आश्विन समयमें कृतार्थ कर दिया जैसे कि पवन कमलपरसे आकर जलाशयको कृतार्थ कर देता है ॥ १३९ ॥ ___अन्वय : (हे) महोदयाः ! अथ इन्दुना निशा श्रीतिलकेन भालं अब्ज-वृन्देन सरः अलं विभाति एव अहो सदैव युष्माभिः अस्माकम् सुसम्पदा अस्ति । अर्थ : हे महोदयो बरातियो; जैसे चन्द्रमाके द्वारा रात्रि, तिलकके द्वारा 20॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy