SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ १०९-११०] द्वादशः सर्गः स्नेहनमिति । तत्र ताभिः सुवासिनीभिमहिलाभिः सौभाग्यवतीस्त्रीभिः सुदृशः सुलोचनायास्त्रिवर्गवर्मनि गार्हस्थ्यमार्गे तावत् गत्वा प्रविश्य तत्रोद्धार्य प्रतिपादनीयं यस्खलु स्नेहनं तेलमवतार्य सुलोचनायाः शरीरे वत्त्वा, अधोभागादुपरिभागपर्यन्तं नीत्वा, पुनरधुनाऽपवर्ग शं सुखस्थानं प्रतिवदविव तत् तत उत्तारितमुपरिष्ठावधः प्रदेशपर्यन्तं यावर्तितमिति ॥ १०८॥ कुक्षिरमुष्याः फलतु सुनाभिः पुरुवरपुण्यकथाभिरथाभीः । मङ्गलमञ्जलगानपराभिरित्येवमिहाभ्युदितं ताभिः ॥१०९।। कुक्षिरिति । अथानन्तरं मङ्गलं पुण्यदायकं मञ्जुलं मनोहरञ्च यत् गानं तस्मिन् पराभिस्तल्लीनाभिस्ताभिः सुवासिनीभिरिहामुष्याः सुलोचनायाः सुनाभिः शोभना तुण्डी यस्यां सा कुक्षिः पुरुबरस्य श्रीऋषभदेववरस्य तीर्थकरस्य पुण्यकथाभिः कारणभूताभिर्याऽभी भयरहिता सा फलतु, फलवती भवतु, इत्येवं रूपमभ्युवितं कथितं, पूर्वोक्तवाक्येन तस्या उत्सङ्ग श्रीफलं निक्षिप्तमिति ॥ १०९॥ अथ कश्चन नाथनामवंशसमयस्य स्म समीष्यते वतंसः। परिहासवचोभिरेव धन्यान्निजदासीभिरभोजयत्स जन्यान् ।।११०॥ अथेति । अथ यथाविधि पाणिग्रहणानन्तरं यः कश्चनापि नाथनामवंश एव समयः, यद्वा नाथनामवंशस्य समय आचारस्तस्य वतं सो मुकुटस्थानीयो मनुष्यः समीष्यते स्म । स धन्यान् जन्यान् वरपक्षीयान्, लोकान् परिहासवचोभिः श्लिष्टशब्दोच्चारणहेतुभूतेनिजदासीभिः स्वकीयचेटीभिरभोजयत् भोजनमकारयत् ।। ११० ॥ अर्थ : सुलोचनाके शरीरमें तेलको चढ़ाकर बादमें सुवासिनी स्त्रियोंने यह कहते हुए तेल उतारा कि पहिले त्रिवर्ग (धर्म, अर्थ, कामपुरुषार्थ) मार्ग का पीछे अपवर्ग (मोक्ष) मार्गका अनुसरण करना होगा। अर्थात् गृहस्थाश्रममें रहकर अन्तमें त्यागी बनना होगा ॥ १०८ ॥ अन्वय : अमुष्याः सुनाभिः अथ अभीः कुक्षिः पुरुवरपुण्यकथाभिः फलतु इति एवं इह ताभिः मङ्गलमजुलगानपराभिः अभ्युदितम् । ___ अर्थ : फिर उन सुवासिनी स्त्रियोंने मंगल-गान करते हुए ऐसे कहा कि भगवान् ऋषभदेवकी पुण्य कथाओंके द्वारा इस सुलोचनाकी कूख जो सुन्दर नाभिवाली है वह फलवती हो, अर्थात् सन्तान प्रतिसन्तान प्राप्त करे। (ऐसा कहते हुए उसकी गोदीमें श्रीफल समर्पण किया) ॥ १०९ ॥ अन्वय : अथ कश्चन नाथनाम वंशसमयस्य वतंसः समीष्यते स्म स एव धन्यान् जन्यान् परिहासवचोभिः निजदासीभिः अभोजयत् । अर्थ : अब इसके बाद नाथ वंशके किसी एक शिरोमणि पुरुषने हास्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy