SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ६०४ जयोदय-महाकाव्यम् [ १११-११२ स कमप्यद आह काश्चनारं रचयन्त्वत्र हि ते मनोपहारम् । सतपः खलु सर्वतो मुखञ्च प्रतियच्छन्त्वथ काममोदनञ्च ॥१११॥ स कमपीति । स नाथवंशवतंसः कमपि जन्यजनमुहिण्यावो वचनमाह-यद भो महाशय । कापचन चेटिका अत्र हि ते मनोपहार, तेमनं व्यानमेवोपहारं परितोषं रचयन्तु । सतृषः पिपासितस्य तव खलु सर्वतोमुखमुक्कञ्च प्रतियच्छन्तु वितरन्तु । अथ च कामं परममनोहरं यथाभिलाषं वौवनमन्नञ्च प्रतियच्छन्तु । यद्वा, हिते सुखसम्पादने मनसोऽपहारं सतृतः साभिलाषस्य तव पुनः सर्वतः सर्वभावेन मुखं वक्त्रञ्च पुनः कामस्य रतपरिणामस्य मोदनं परिवद्धनञ्च प्रतियच्छन्तु । सतृष इति परिहासवचनत्वात्षष्ठी । काकुरूपञ्च वचन मिति ॥ १११॥ अपि गोत्रिगुणाश्च गोपधाम्नीति वृषसंयोजनकारणैकदाम्नि । सति वः समिताः सुपात्रनाम्नीति ददे भाजनकानि काप्यसक्नी ॥११२।। अपीति । काप्यसक्नी, अन्तःपुरयुवतिस्तेभ्यो जन्यजनेभ्यो अपि महानुभावा भवन्तो गोत्रिगुणा गोत्रिषु कुलीनेषु सिद्धा ये गुणाः सौजन्यावयो येषां सन्ति ते वृषोऽतिथिसत्काररूपो धर्मस्तस्य संयोजने परिपूरणे कारणं यदेकं प्रसिद्ध दाम माल्यं यस्मिस्तस्मिन् सुपात्रनाम्नि मनोहररूपे सति पवित्रे गोपषाम्नि वो युष्माकं राजगृहे समिता भवन्तः सन्तीति निगद्य किञ्च गोत्रिगुणा धेनुभ्योऽपि त्रिगुणा भवन्तो वृषसंयोजनकारणेकदाम्नि विनोद-मिश्रित वचनोंके द्वारा उन आये हुए बाराती लोगोंको अपनी दासियों से भोजन करानेके लिए कहा ॥ ११०॥ . अन्वय : स के अपि अद आह-अत्र हि काश्चन अरं ते मनोपहारं सतृषः खलु सर्वतोमुखं च रचयन्तु अथ काममोदनञ्च प्रतियच्छन्तु । अर्थ : वह प्रमुख पुरुष किसी एक बारातीको लक्ष्यमें लेकर बोला-इन दासियोंमेंसे कुछ दासियाँ आपको 'तेमन' (शाक) परोंसे या आपके मनका हरण करें। कुछ दासियाँ तृषावान् आपको सर्वतोमुख (जल) पिलावें या अपना आनन मुख देवें । कुछ दासियाँ आपको यथेष्ट ओदन परोंसे या आपको कामोत्पादक हर्ष पैदा करें ॥ १११॥ . अन्वय : का अपि असक्नी-गोत्रिगुणाश्च वः अपि वृषसंयोजन-कारणकदाम्नि गोपधाम्नि सुपात्रनाम्नि सति समिताः इति भाजनकानि ददे । अर्थ : इसके बाद किसी एक युवतीने यह कहते हुए कि आप वृष (बैल और धर्म) के संयोजन करना ही जहाँ पर एक मात्र प्रधान कारण है ऐसे गोत्री गुण-भले गोत्रमें पैदा हुए हैं, अथवा त्रिगुणे बैल गोत्रमें पैदा हुए हैं ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy