SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ९०-९१] द्वादशः सर्गः ५९५ पुरव इत्यादि । पुरवः पूज्यपुरुषा ऋषभाधास्तेऽस्माकं पृष्ठरक्षिणो रक्षकाः सन्ति, वाऽथवा पुनरेष दक्षिणो भुजो बाहररिहन्ताऽस्ति परित्राणे प्रवर्तते, पुरस्ताद्भागश्च प्रजया सन्तत्या परिपूर्यते, इत्येवं कृत्वा सा तु शस्ता प्रशंसनीया । अवशिष्टो पामभागस्तत्र तेन क्रियते स्म खलु ॥ ८९ ॥ मिथुनस्य मिथो हृदर्पणस्य किमहो यच्च पदं न तर्पणस्य । प्रणयोत्तममन्दिराग्रवस्तुवदभूत्स्वस्थलपूरणे पणस्तु ॥ ९० ।। मिथुनस्येति । मिथः परस्परं हृवोह दयोरर्पणं प्रतिवानं यस्य तस्य मिथुनस्य वरवधूरूपस्य स्वस्थलस्य वामवक्षिणयोर्मध्ये स्वोचितस्य पूरणे स्वीकरणे यः पणः प्रतिज्ञानमभूत तदेतत् प्रणयोत्तममेव मन्दिरं तस्यानवस्तु कलशस्तद्वत्, पच्च तर्पणस्य पदं स्थानं किन्न अभूत् ? अहो इति विस्मये ॥ ९० ॥ छदिवत्सरलाम्बुमुक्षणेऽसि जडतायाः प्रतिकारिणी सुकेशि । गृहमाव्रजते सतेऽथ वामा क्रियते नाम मया सदाभिरामा ॥९१।। छदिवदिति । हे सुकेशि, शोभनकचे, स्वं जडताया अम्बुभावस्येव मूर्खत्वस्य प्रतिकारिणी निवारणकी, तत एव छविवत्, गृहस्योपरिभागवत्सरला प्रगुणा, सरप्रकाण्डवतो अन्वय : ननु पृष्ठरक्षिणो वा पुरवः एष दक्षिणो वा भुजः अरिहन्ता अस्ति पुरस्तात् प्रजया परिपूर्यते इति सा तु शस्ता वामे क्रियते स्म । अर्थ : जयकुमारने सुलोचनाको अपनी बाई ओर इसलिए बिठाया कि पीठपर तो पूर्वज (बड़े) लोगोंका हाथ है ही, दाहिना हाथ बैरियोंको परास्त करनेके लिए है और अग्रभाग बच्चोंके लिए है। अब केवल वाम भाग ही अवशिष्ट रहा, अतः उसे सुलोचनाको समर्पित कर दिया । ८९ ।। अन्वय : मिथुनस्य मिथो हृदर्पणस्य स्वस्थलपूरणे पणस्तु प्रणयोत्तममन्दिराने वस्तुवत् अभूत्, अहो यच्च तर्पणस्य पदं किम् न ? . अर्थ : आपसमें अपना हृदय एक दूसरेको देनेवाले एवं अपने पदका सन्तर्पण करनेवाले उस मिथुन (वर-वधू) की आपसमें जो वचन-बद्धता हुई, वह प्रेमरूपी उत्तम मन्दिरपर कलश चढ़ाने सरीखी हुई। अभिप्राय यह है कि सात फेरे (प्रदक्षिणा) करनेके पश्चात् सप्त पदी होनेपर उन दोनोंका अनुराग और भी दृढ़ हो गया ॥९०॥ अन्वय : हे सुकेशि ! अम्बुमुक्क्षणे जडतायाः प्रतिकारिणी छदिवत् सरला नाम सदा अभिरामा गहमाबजते सते असि अथ मया वामा क्रियते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy