SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ५९४ जयोदय-महाकाव्यम् [८८-८९ धणतेति । प्रणताः प्रणम्रा अरयो यस्य यस्मै वा तेन प्रणतारिणा तेनाकम्पनेन श्रणता मुक्तहस्तेन ववता तवा तु पुनर्मखमार्गे यज्ञकार्ये परिव्रता जातुचिदपि न हुता न भस्मीकृता, कोवृशेन, वसुधैककुटुम्बिना पृथ्वीमात्रस्य बन्धुना, किन्तु साथ, आरादेव विचारान् युक्तरूपतया चिन्तामणिमाश्रिता। सर्वेऽपि जना निर्वाञ्छकाः कृता, तवा पुनस्तत्प्रभावेण चिन्तामणिनिशीलताभावादरिद्रोऽभूत् । यतश्च सर्वेभ्यः सर्वस्ववायकेन राज्ञा दरिद्रताये चिन्तामणिदत्त इति भावः ॥ ८७ ॥ करपीडनमेष बालिकायाः कृतवानुद्धृतवाञ्छनोत्र भायात् । परमस्थितिसाधनकबुद्धिश्चरणाङ्गुष्ठगृहीतिरेव शुद्धिः ॥ ८८ । करपीडनमिति । एष वरराइ उद्धृता वाञ्छा यस्य सोऽत्र भवन् बालिकायाः करपीडनं कृतवान् । स्त्रीमात्रस्य पीडनमयुक्तं किमुत पुनर्वालिकाया इत्यत्र शुद्धिस्तस्य परिहारस्तावत् परमस्थितिसाधनानि, सप्तपरमस्थानसूक्तानि, तत्रका प्रधाना बुद्धिर्यया सा तेन वरेण तस्या वालिकायाश्चरणामुष्टस्य गृहीतिरेवाभूत् । कोऽपि कस्मैचिवप्यपराध्यति प्रमादेन स तस्य चरणग्राही तथाऽत्रापि-इति यावत् । सप्तपरमस्थानसूक्तोक्तिपुरस्सरं वध्वाश्चरणाङ्गुष्ठग्रहणपूर्वकं वरस्तां स्ववामपार्वे निवेशयते-इति समाम्नायाचारः ॥ ८८॥ पुरवो ननु पृष्ठरक्षिणो वाऽस्त्यरिहन्ता भुज एष दक्षिणो वा । प्रजया परिपूर्यते पुरस्तादिति वामे क्रियते स्म सा तु शस्ता ॥८९।। अन्वय : अथ वसुधैककुटुम्बिना प्रणतारिणा अपि श्रणता मखमार्गे दरिद्रता तु जातु न हता विचारात् सा आरात् उत चिन्तामणिम् आश्रिता ! अर्थ : उस विवाह-यज्ञके समय इस प्रकार मुक्तहस्त होकर मुँह-माँगी वस्तुएँ देते हुए वसुधाके स्वामी अकम्पन महाराजके द्वारा कहीं दरिद्रता नष्ट न हो जाय; इस विचारसे ही मानों वह दरिद्रता स्वयं चिन्तामणिके पास चली गई । आशय यह है कि सब लोगोंको सभी कुछ देनेवाले राजाने मानों दरिद्रताके लिए चिन्तामणि रत्न ही दे दिया ।। ८७ ॥ अन्वय : एष उद्ध तवाञ्छनोः बालिकायाः करपीडनम् कृतवान् । अत्र परमस्थितिसाधनकबुद्धिः चरणाङ्गष्ठगृहीतिः एव शुद्धिः भायात् । अर्थ : उद्धत है वाञ्छा जिसकी ऐसे जयकुमारने उस समय उस भोली सुलोचनाका पाणि-पीडन किया (हाथको कष्ट दिया) इसलिये उस अपराधकी शुद्धिके लिये जयकुमारने प्रायश्चित्तके रूपमें उस सुलोचनाके पैरके अंगूठेको ग्रहण किया। आशय यह कि जयकुमारने सुलोचनाको अपने वाम पार्श्वमें बैठाया ।। ८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy