SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ८५-८७ ] द्वादशः सर्गः ५९३ सेना वराय किं किं वस्तु न प्रवतं यतोऽस्य गार्हस्थ्यमुपढौकतो जयस्य त्रिवर्गप्रतिसर्गो धर्मार्थकामनिर्माणमपि कृतम् । अहो इत्याश्चयें ॥ ८४ ॥ मनुजैरनुविस्मयं तदानीमिह राजन्वति पत्तनेऽप्यमानि । करमुञ्चनमित्यनङ्गरम्यं वचनं स्पष्टतया दरान्निशम्य ||८५ || मनुजैरिति । तवानों तस्मिन् समये, इह राजन्वति पत्तने सम्यङ् नरपतिनगरेऽपि करं मुञ्चतादिति करमुञ्चनविषयेऽभ्यर्थनात्मकं वचनमादरात्कृतं निशम्य मनुजैः सर्वसाधारणैरपि जनैस्तद्वचनमनुविस्मयमाश्चर्यपूर्वक मनङ्गरम्यमप्रासङ्गिकमुत कामपुरुषार्थमनोहरमित्यमानि समनुमतमिति यावत् ॥ ८५ ॥ नरपार्पितमादराद् गृहीतमतिना श्रीपतिनाप सङगृहीतम् । जगतां तुडुपायनोऽपि कूपः किमु नो वारिदवारिदक्षरूपः ||८६|| नरपेत्यादि । गृहीता मतिर्येन तेन गृहीतमतिना विचारशीलेन श्रीपतिना स्वयं सम्पत्तिशालिनापि तेन वरराजेन नरपेणाकम्पनेनापितं वस्तुजातं यत्किञ्चिदपि तत्सङ्गृहीतमेव, यतः खलु जगतां समस्तप्राणिनां तृषि पिपासायामुपायन उपहारस्वरूपस्तृ उपहारकोऽपि सन् कूपो वारिवस्य मेघस्य वारि जले वक्षरूपोऽभिलाषी भवत्येव । दृष्टान्तालङ्कारः ॥८६॥ श्रणता प्रणतारिणापि जातु मखमार्गेण हुता दरिद्रता तु । वसुधैककुटुम्बिनाथ साऽऽरादुतचिन्तामणिमाश्रिता विचारात् ||८७|| त्रिवर्गकी पूर्ति कर दी, वहाँ उन्होंने और क्या-क्या नहीं दिया ? अर्थात् सभी कुछ दिया || ८४ ॥ अन्वय : इह राजन्वति पत्तने अपि तदानीम् करमुञ्चनम् इति वचनं स्पष्टतया आदरात् अनुविस्मयं निशम्य मनुजैः अनङ्गरम्यं अमानि । अर्थ : उस अवसरपर उस सुदेशमें भी लोगोंने 'राज्य-कर छोड़ दिया गया' यह वचन सुना तो उन्हें अनंगरम्य (अप्रासंगिक) अथवा प्रसन्नताकारक होनेसे बहुत आश्चर्य हुआ ।। ८५ ।। अन्वय : गृहीतमतिना श्रीपतिना अपि नरपाप्तिम् आदरात् सङ्ग्रहीतं जगतां डुपायनः अपि कूपः वारिदवारि किमु दक्षरूपः नो ? अर्थ : अकम्पन महाराजकी दी हुई सभी दहेजकी वस्तुओंको अटूट लक्ष्मीके भंडारवाले बुद्धिमान जयकुमारने भी आदरसे ग्रहण ( स्वीकार ) किया । ठीक ही है यद्यपि कूप दुनियाँकी प्यासको मिटानेवाला होता है फिर भी वह बरसात के पानीको संग्रह करने में तो तत्पर रहता ही है || ८६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy