SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३८ जयोदय- महाकाव्यम् [ ६५-६६ जयस्तवास्तामिति मागधेषु पठत्सु बाला पितुरुत्सवेषु । आकर्ण्य वर्णावनुसज्ज कर्णा सदस्यभूत् सा श्रवणेऽवतीर्णा ॥ ६५ ॥ जय इति । सदसि राजसभायामवतीर्णा प्राप्ता सा बाला पितुर्जनकस्थ, उत्सवेषु हर्षावसरेषु, हे नृप, तव जयो विजय आस्तामिति पठत्सु मागधेषु स्तुतिपाठकेषु, जति वर्णों आकर्ण्य तस्य श्रवणे समाकर्णने, शब्दसाम्यात् किमेते मम मनोऽभिलषितं जयकुमारमेव गदन्तीति मत्त्वा अनुसज्जो कर्णो यस्याः सा तच्छ्रवणोत्सुकाऽभूदित्याशयः ॥ ६५ ॥ द्वितीयवर्णेन तु विष्टपाङ्कमितेन चान्तःस्थलसद्विताङ्कः । सुखैसिद्ध सुदृशोऽत्र हेतुः श्रद्धामहो नाधुनिकः स्विदेतु ॥ ६६ ॥ द्वितीयवर्ग इति । द्वितीयश्चासौ वर्गः पुरुषार्थोऽर्थस्तेन कीदृशेन विष्टपस्य जगतोऽङ्कमितेन प्राप्तेन सुदृश: सुलोचनाया अन्तःस्थलस्य मनसः सन् प्रशस्तो हितरूपश्च योऽङ्कः चिह्नमन्तःकरणपरिणामः, स सुखकसिद्ध ये हेतुः सुखोत्पत्तिकारक इति श्रद्धां विश्वासमा निको ना जन एतु यातु किस्वित् नैवेत्यर्थः । अर्थात् यथेच्छं विद्यमानापि भोगसामग्री जयकुमारेण विना सुलोचनायाः सुखसाधनाय नाभूत् । किन्तु विष्टपानि भुवनानि तेषामङ्क त्रिकमितेन गतेन तृतीयस्थानस्थेन द्वितीयवर्गेण चवर्गेण, अर्थात् जकारेण सह अन्तःस्थेषु लसन् शोभमानो हितरूपोऽङ्को यकार:, स एवात्र लोके सुलोचनायाः सुखसिद्धिहेतुरभूदिति भावः ॥ ६६ ॥ अन्वय : बाला पितुः उत्सवेषु जयः तव आस्ताम् इति मागधेषु पठत्सु सदसि वर्णो आकर्ण्य अनुसज्जकर्णाश्रवणे अवतीर्णा अभूत् । अर्थ : वह बाला अपने पिताद्वारा आयोजित उत्सवों में जहाँ बन्दोजन 'आपकी जय हो !' इस प्रकार बार-बार उच्चारण करते थे, तो 'जय' इन दोनों Marat सुनकर सभा में भी 'जय' इन दोनों वर्णोंको अपने कान लगाकर ध्यानसे सुनती थी । इस प्रकार जयकुमारके विषय में वह अनुरक्त हो रही थी ॥ ६५ ॥ अन्वय : अहो विष्टपाङ्कमितेन द्वितीयवर्गेन सुदृशः अन्तःस्थलसद्धिताङ्कः सुखंकसिद्ध्यै हेतुः इति श्रद्धाम् आधुनिक: ना एतु स्वित् च ( विष्टपाङ्कमितेन द्वितीयवर्गेन अन्तःस्थलसद्धिताङ्कः अत्र सुदृशः सुखसिद्ध्यै हेतुः अभ ूत् ) । अर्थ : जयकुमारके बिना जगत् से प्राप्त अर्थरूप पुरुषार्थ यानी समस्त भोग सामग्री उस सुन्दरी सुलोचनाके मनको सुख प्रद हो सकती है, क्या यह कोई आधुनिक पुरुष स्वीकार कर सकता है ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy