SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५१-५२] द्वादशः सर्गः ५७९ नयत इति । हे जय, एतां विनयाश्रयां मम तनयां नितान्तमथोपेतां संगृहीतां प्रणयस्याधीनतया प्रीतिपूर्वक स्वीकृतां नयतो नीतिमार्गेण तोषयरविरुद्धधर्माचारेण नर्मव्यवहारेण पोषयेस्त्वमित्यनुनयाख्यानकरी प्रार्थनाकारिणी रीति-गाथा समस्तीति शेषः ॥ ५० ॥ नरपेण समीरितः कुमारः शिखिसम्प्रार्थितमेघवत्तथारम् । समुदङ्करघारणाय वारिमुगभूद् भूवलये विचारकारिन् ।। ५१ ।। नरपेणेत्यादि । पूर्वोक्तरीत्या नरपेणाकम्पनेन समीरितः प्राथितो योऽसौ कुमारो जयनामा स शिखिना मयूरेण प्रार्थितो यो मेघस्तद्वत्तदा तस्मिन् समयेऽस्मिन् भूवलये धरातले हे विचारकारिन् भ्रातः, समुदकुराणां रोमाञ्चानां पक्षे कन्दानां धारणाय वारिमुग् जलदोऽभूत् ॥ ५१॥ नयनेषु विमोहिनी स्वभावात्प्रणयप्रायतयाऽऽत्तयानुभावात । अयि माम कलाघरोचितास्या किमुपायेन न मानिनी मया स्यात् ।।५२॥ नयनेविति । अयि माम, कलाधरेण चन्द्रसमोचितं तुल्याकारमास्यं मुखं यस्याः साः स्वभावादेव नयनेषु नामावलोकनेषु विमोहिनी स्नेहसत्कौत्यत एवात्तया स्वीकृतया प्रणयप्रायतया प्रोतिबाहुल्येनेत्यर्थोऽनुभावान्निश्चयान्मया किमुपायेन केन प्रकारेण माननीया न स्यात् ॥५२॥ ___अर्थ : हे जय ! 'इस पुत्रीकी न्यायपूर्वक स्नेहके साथ रक्षा करना', क्योंकि यह विनयशालिनी है' ऐसी आपसे हमारी अनुनय-पूर्ण प्रार्थना है ।। ५०॥ अन्वय : हे विचारकारिन् ! नरपेन समीरितः कुमारः भूवलये शिखिसम्प्रार्थितमेघवत् तथा स मुदङ्कर धारणाय अरं वारिमुग् अभूत् । अर्थ : हे विचारशील पाठक ! इस प्रकार अकम्पन महाराजके द्वारा प्रेरित किया हुआ जयकुमार लोगोंको रोमांचित करनेके लिए वक्ष्यमाण प्रकारसे फिर बोला, जैसे कि मयूरकी प्रार्थना पर मेघ जल बरसाने लगता है ।। ५१ ।। __ अन्वय : अयि माम ! या नयनेषु स्वभावात् विमोहिनी अनुभावात् आत्तया प्रणयप्रायतया कलाधरोचितास्या मया किमुपायेन न मानिनी स्यात् । __अर्थ : हे श्वसुर महोदय ! जो स्वभावसे ही (देखने मात्रसे ही) मोहित करनेवाली है और जिसका मैंने भावुकतापूर्वक पाणिग्रहण किया है और चन्द्रमाके समान जिसका सुन्दर मुख है ऐसी यह मानिनी मेरे द्वारा आदरणीय कैसे नहीं होगी ? अवश्य ही होगी ॥ ५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy