SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५६४ जयोदय-महाकाव्यम् [१३-१५ सुखतो हृदि गिःश्रियोः प्रणेतुरियमास्थातुमथान्तरा घने तु । प्रमुमोच समोच्चयोत्थमालामिषसीमोचितसूत्रमेव बाला ।। १३ ।। सुखत इति । गोश्च श्रीश्च गिःश्रियो तयोः प्रणेतुरधिकारिणो हवि वक्षः स्थलेऽतएव धने तयोर्व्याप्तत्त्वात् परिसंकीर्णेऽथ तयो योरन्तरा मध्ये, आस्थातुं निवस्तुभियं बाला सुमोच्चयेनोत्थोत्पत्तिर्यस्यास्तस्या मालाया मिषश्छद्म यत्र तादक सीमोचितसूत्र विभागकारकं रज्जुगुणमेव प्रमुमोच किल । मालाक्षेपावित्रभागी कृते हृदि, इतस्ततोगिश्रियो मध्ये च सेति सुखतः स्थातुमर्हति स्मेत्यर्थः ॥ १३ ॥ सुमदामभरेण कण्ठकम्बुश्रितमस्याधरजेयराजजम्बूः । विनताननवारिजाजवेन स्वयमासीदियमेव किन्तु तेन ॥ १४ ।। सुमदामेत्यादि । सुमदामभरेण पुष्पमाल्यप्रक्षेपणगौरवेण, अस्य जयकुमारस्य कण्ठकम्बुश्रितमलङ्कृतमभूत् । किन्तु तेनैव हेतुना स्वयमनायासेनैवेयं सुलोचना विनतं नतिमागतमाननमेव वारिजं यस्या. साऽऽसीत् । यदा जयकुमारस्य गले मालां क्षिप्तवती तावतैव लज्जानुभावेन विनम्राऽभूवित्याशयः ॥ १४ ॥ किमसौ मम सौहृदाय भायादिति काकूत्थमनङ्गमङ्गलायाः । अतिलम्बितनायकप्रसूनस्तवकं माल्यमुदीक्ष्य सोऽथ नूनम् ।।१५॥ देवको विशेषतासे प्रसन्न किया अर्थात् जयकुमारकी भावनाके अनुसार ही उसने कार्य कर दिया ॥ १२ ॥ ___ अन्वय : अथ गिःश्रियोः तुणे तु हृदि घने तु अन्तरा सुखतः आ' थातु इयं बाला सुमोच्चयोत्थमालामिषसीमोचितसूत्रमेव प्रमुमोच । ___ अर्थ : जिस प्राणपतिके हृदय में लक्ष्मी और सरस्वती विराजमान हैं उसमें स्वयं भी स्थान पानेके लिए सुलोचनाने मालाके बहानेसे सीमाकारक सूत्र ही अर्पण किया । अर्थात् मालाके अर्पण करनेसे हृदयके तीन विभाग हो गये जिसमें तीनों पृथक् पृथक् रह सकें ॥ १३ ।। अन्वय सुयदामभरेपा अस्य कण्ठकम्बुश्रितं अभूत् किन्तु तेन इयमेव अधरजेयराजजम्बूजवेन विनताननवारिंजा स्वयं आसीत् । ___ अर्थ : यद्यपि उस समय फूलोंकी मालाके भारसे तो जयकुमारका कण्ठ अलंकृत हुआ, किन्तु अपने अधरसे लाल जामुनोंको जीतनेवाली सुलोचना स्वयं उस समय (लज्जासे) विनम्र हो गयी ॥ १४ ॥ अन्वय : असौ मम सौहृदाय भायात् किमु इति अनङ्गमङ्गलायाः काकुत्थं अतिलम्बितनायक प्रसूनस्तवकमाल्य उदीक्ष्य अथ पुनः नूनं स आह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy