SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ११-१२] द्वादशः सर्गः शुचिरादिति । यः शुचि हृदयस्य पवित्रो ममात्मनाथः प्राणश्वरः सुचिरात् कालात् प्रतीक्षितः सन्नधुना किलागतः सम्प्राप्तः सोऽथ पुनर्न वियुज्येत, इति विचारत एव किलानुबन्धवशगा प्रणयवशीकृता सा सुलोचना बलिनं बलवन्तं दयितं स्वामिनं तु जयकुमारं नलिनानां कमलानां सजा मालया बबन्ध गृहीतवती ॥ १० ॥ स्रगहो सुदृशः शयोपचिद्या द्विषते स्तम्भकरीव भाति विद्या । जयवक्षसि सा पुनः प्रगत्या जनिवेणीव तदाश्रियो जरत्याः ॥११॥ स्रगिति । द्विषते वैरिणे स्तम्भकरी स्तम्भनकारिणी विद्या कार्मणक्रियेव भाति स्म, या सुशोऽकम्पनदुहितुः शयोपचित् करगता स्रक् कुसुममाला सैव पुनर्जयस्य नाम वरराजस्य वक्षसि, उरोदेशे प्रगत्या साद्य तदा जरत्या वृद्धि गतायाः श्रियो लक्ष्म्या वेणी कबरीवाऽजनि साता ।। ११ ॥ सुममाल्यमिदं वितीय चेहाऽतुलसम्मोदभरातिपीनदेहा । उपनीतवती प्रसादमेषा स्वयमन्तः शयमीशितुर्विशेषात् ॥ १२ ॥ सुममाल्यमिति । अतुलस्यानन्यसदृशस्य सम्मोवस्य भरेण रोमहर्षलक्षणेनातिपीनो देहो यस्याः सा सुलोचना चेह पाणिग्रहणावसरे इदं सुममाल्यं कुसुमदाम वितीयं गले निक्षिप्य, ईशितः प्राणप्रियस्य अन्तः शयं हृवि वर्तमान कामदेवं स्वयं सुतरामेव विशेषादतिशयतया प्रस दं प्रसन्नतामुनीतवती । स्वामिनो हृदयजं पुष्पमालया पूजयामास ॥१२॥ अर्थ : इस प्रकार मंगल-कामना करके सुलोचनाने विचार किया कि यह प्राणपति जो चिरकालसे प्राप्त हुआ है वह फिर बिछुड़ न जाय, इस विचारसे परम प्रेमवश होती हुई उसने उस बलवान् जयकुमारको कमलोंकी मालासे बाँध लिया अर्थात् उसके गले में जयमाला (वरमाला) डाल दी ।। १०॥ अन्वय : अहो ! या स्रक् सुदृशः शयोपचित् तत्र द्विषते स्तम्भकरी विद्या इव पुनः सा जयवक्षसि प्रगत्य तदा जरत्याश्रियो वेणीव अजनि । ___ अर्थ : वह माला सुलोचनाके हाथमें जब तक रही तब तक तो बैरियोंका स्तम्भन करनेवाली विद्या सरीखी प्रतीत हुई, किन्तु वही माला जब जयकुमारके वक्षस्थलपर पहुंच गई तो वहाँ बूढ़ी लक्ष्मीकी वेणीके समान दीखने लगी ॥ ११ ॥ अन्वय : एषा इह इदं सुयमाल्यं वितीर्य अतुलसम्भोदभरा अतिपीनदेहा सती ईशितुः अन्तःशयं विशेषात् स्वयं प्रसादं उपनीतवती । अर्थ : इस प्रकार पुष्पमालाको पहिनाकर प्रसन्नतासे रोमांचित हो गया है शरीर जिसका ऐसी उस सुलोचनाने स्वामीके अन्तरंगमें होनेवाले काम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy