SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५६२ जयोदय-महाकाव्यम् [ ८-१० दृशि वः शिवमस्तु हे सुरेशा मृदुवेशा कुलदेवतापि मे सा । शिवमाशिषि वर्तते च येषां गुरवः श्रीपुरवर्तिनोगपे शेषाः ॥ ८॥ दृशोत्यादि । हे सुरेशाः सुपर्वाणः, वो युष्माकं वृशि दृष्टो शिवमस्तु, सा मृदुवेशा प्रसन्नवेशवती कुलदेवतापि शिव मस्तु, कल्याणकरी भवतु । तथा येषामाशिषि दंष्ट्रायां शिवं मङ्गलं वर्तते ते गुरवो वृद्धा अपि शेषाः पुरवर्तिनोऽपि लोकाः शिवमस्तु कल्याणाय भवन्तु ॥८॥ शिवपौरुषदोरुशर्म शक्तिमनुगन्तु मनुभिस्त्रिवर्गभक्तिः। कथिता पथि तावदस्मि गौरी शिवमास्तां भगवाञ्जयोक्ति मौरिः ।।९।। शिवेत्यादि । शिवपौरुषं चरमपुरुषार्थस्तं ददाति या सा चासावुरुशर्मशक्तिश्चानन्तसुखगुणरूपा, तामनुगन्तुं मनुभिर्महापुरुषः पथि लोकमार्गे त्रिवर्गभक्तिधर्मार्थकामसमन्वयरूपा विनतिः कथिता, सा मया यथोचित्येन कृतेति किलाहं गौरी बालस्वभावा अस्मि जय जयेति किलेवं मुक्तिमौला वाऽवौं यस्मै स भगवान् जिनदेवः शिवमास्ताम्, भद्रं भवत्वित्यर्थः ॥९॥ सुचिराच्छुचिरागतोऽधुनाथ न वियुज्येत पुनर्ममात्मनाथः । बलिनं नलिनस्रजानुबन्धवशगेत्थं दयितं तु सा बबन्ध ।। १० ।। अन्वय : हे सुरेशा वः दृशि शिवं अस्तु मृदुवेशा सा कुलदेवताऽपि मे शिवमस्तु येषां च आशिषि शिवं वर्तते ते गुरवः श्रीपूरवत्तिनो शेषाः अपि जनाः सन्तु । ___ अर्थ : हे देवता लोगो। आपकी दृष्टिमें भी हमारे प्रति कल्याणमयी भावना हो ! हे कुल देवताओ ! आपकी भी मुझ पर सौम्यदृष्टि रहे। जिनके आशीर्वादमें कल्याण सुनिहित रहता है ऐसे गुरु लोग और शेष सभी नगरवासी लोग भी हमारे लिये मंगलकारक हों ।। ८ ॥ अन्वय : मनुभिः शिवपौरुषदोरुशर्मशक्ति अनुगन्तुं त्रिवर्गभक्तिः कथिता, अहं तु तावत् पथि गौरी अस्मि जयोक्तिमौरिः भगवान् शिवं आस्ताम् ।। अर्थ : हमारे कुलकरोंने त्रिवर्गको भक्तिको (धर्म, अर्थ, कामकी) मोक्ष पुरुषार्थके प्रति शक्ति प्राप्त करनेके लिए उपयोगी बताया है, मैं तो इस विषयमें बिलकुल भोली हूँ, किन्तु जयकार शब्दका ही मुकुट रूपसे धारण करनेवाले भगवान् मंगलकारक हों ॥९॥ अन्वय : अथ ममात्मनाथः शुचि सुचिरात् आगतः अधुना पुनः न वियुज्येत इत्थं सा अनुबन्धवशगा तु तं बलिनं दयितं नलिनस्रजा बबन्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy