SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ६०-६१ ] प्रथमः सर्गः ३५ छलेनेति । विधिविधाता, यूनो जयकुमारस्य गुणानां गणनाय संख्यानार्थ लोम्नां छन मिषेण का वाऽनिर्वचनीयाः शलाका: कलयन् सङ्कल्पयन् एकैकं कृत्वा निक्षिपन् पुनर्वेदनया रुजान्वितत्वाद् व्याकुलीभूतचित्तत्वादित्यर्थः । ताः शलाका महत्वाद् बहुलरूपत्वाद् अपारयन्, अशक्नुवानः सन् मूनि चिक्षेप क्षिप्तवान् ।। ५९ ।। किलारिनारीनिकरस्य नूनं वैधव्यदानादयशोऽप्यनूनम् । तदस्य यूनो भुवि बालभावं प्रकाशयन् मूर्ध्नि बभूव तावत् ॥६०॥ किलेति । अरिनारीनिकरस्य शत्रुस्त्रीसमूहस्य नूनं विधवाया भावो वैधव्यं निष्पत्वं तस्य दानाद्धेतोः न नूनमनूनं बहुत्वं यदयशस्तदस्य यूनो जयकुमारस्य भुवि पृथिव्यां बालभावं प्रकाशयन् केशत्वं प्रकटयन्, शैशवं च तावत्तादृशः चञ्चलतायुक्तो मूनि बभूव किलेत्युत्प्रेक्षणे । सर्वजनतायाः पतित्वं प्रकाशयन्नपि शत्रुस्त्रीणां निष्पतित्वं चकारत्येतदेव अयशः ॥ ६० ॥ नानारदाह लादि तदाननं तु व्यासेन संश्लिष्टमुरः परन्तु । बभूव नासा शुककल्पनासा करे रतीशस्य पराशराशा ॥ ६१ ॥ नानेति । तस्य नृपस्याननं मुखं तु, नाना बहवश्च ते रदा दन्तास्त आह्लादि प्रसत्तिमत्, तथा च नारदो वानप्रस्थः स इव वाऽऽह्लादि, न नारवाह्लादोति अनारदाह्लादि न बभूव । परन्तु तस्य उरो वक्षःस्थलं तद् व्यासेन विस्तरेण, व्यासनामतापसेन अर्थ : विधाताने नवयुवक राजा जयकुमारके गुण गिननेके लिए उसके लोमोंके व्याजसे कुछ शलाकाएँ प्राप्ति कीं । किन्तु वेदनासे व्याकुल- चित्त होने के कारण उसके गुणों को गिननेमें असमर्थ होकर विपुल संख्यावाली उन शलाकाओंको उसने उसके मस्तकपर धर दिया ।। ५९ ।। अन्वय : अरिनारीनिकरस्य किल नूनं वैधव्यदानात् अपि अनूनम् अयशः तत् भुवि अस्य यूनः तावत् बालभावं प्रकाशयन् यूनोः मूनि बभूव । अर्थ : उस राजा जयकुमारने निश्चय ही अनेक वैरियोंकी नारियोंके समूहको वैधव्य प्रदान किया था । इसलिए उसका वह विपुल अयश इस पृथ्वीतलपर बालभाव ( बालकपन और केशपना ) को प्रकट करते हुए उसके सिरपर सवार हो गया ॥ ६० ॥ J अन्वय : तदाननं तु दा नानारदाह्लादि, परन्तु उरः व्यासेन संश्लिष्टम् । नासा सा शुककल्पनानासा रतीशस्य करे परा शराशा बभूव । अर्थ : राजा जयकुमारके मुँह में अनेक सुन्दरदांत थे और उसका वक्षःस्थल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy