SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५५६ जयोदय-महाकाव्यम् [९६-९८ मृक्षणं म्रदिमलक्षणे रणे काद्रवेयमपि वक्रिमक्षणे । अञ्जनं जयति रूपसम्पदि एतदीयकबरीति नाम दिक् ॥ ९६ ॥ मृक्षणमिति । एतदीया कबरी नाम वेणी प्रविमलक्षणे मार्ववरूपे रणे मृक्षणं नवनीतम्, वक्रिमक्षणे वक्रतावस्थे रणे काद्रवेयं सर्पम्, रूपसम्पदि वर्णचेष्टायामञ्जनं कज्जलमपि जयति । तेभ्योऽप्यतिश्रेष्ठगुणवतीयमिति विक् ॥ ९६ ॥ इयं नाभिवापी रसोत्सारिणी लोमलाजी जलाजीव चम्चूयते । स्मरः सिञ्चकस्तत्पदन्यासहेतोबेलिव्याजतः पद्धतिः स्तूयते ।। ९७ ॥ ___इयमित्यादि । इयं नाभिनामवापी दोधिका सा रसोत्कारिणी सौन्दर्यधारिणी, जलसम्वाहिका च भवति । तत्र व लोमलाजी रोमावली सा जलाजीवनाथ चन्यते, चञ्चूवदाचरति । स्मरः कामदेवः सिञ्चकोऽस्ति । तस्य पदन्यासहेतोश्चरणप्रवानकारणाद् बलिव्याजतस्त्रिवलिनामावयवच्छलात् पद्धतिः स्तूयते, पदवी विलोक्यते ॥ ९७ ।। असौ यौवनारामसिद्धिस्ततः श्रीफलाभ्यामिदानीमिहोद्भूयते । महाबाहुवल्लीमतल्लीतले यद्विलोक्यैव लोकोऽपि मोमुह्यते ॥ ९८ ।। असाविति । असौ यौवनारामस्य तरुणिमोद्यानस्य सिद्धिनिष्पत्तिरेव, तत इहेदानी अन्वय : एतदीयकबरी नाम मदिमलक्षणे रणे मृक्षणं वक्रिमक्षणे रणे काद्रवेयं रूपसम्पदि अञ्जनम् अपि जयति इति दिक् । अर्थ : सुलोचनाकी विशेष प्रकारकी केशरचना कोमलताकी प्रतियोगितामें मक्खनको, वक्रताकी प्रतियोगितामें सर्पको और रूप-(रंग) सम्पत्तिकी प्रतियोगितामें कज्जलको भी पराजित कर रही है-इस तरह यह उसकी केश रचनाके श्रेष्ठगुणोंका दिग्दर्शनमात्र है ।। ९६ ।। अन्वय : इयं नाभिवापी रसोत्सारिणी लोमलाजी जलाजीवचञ्चूयते स्मरः सिञ्जकः तत्पदन्यासहेतोः बलिव्याजतः पद्धतिः स्तूयते । ___ अर्थ : (यौवनरूपी उद्यानमें पानी देनेके लिए) सुलोचनाकी नाभि सुषमा सम्पन्न नाभिवापिका जल देनेका साधन है, इसकी रोमावली जल खींचनेकी चञ्चु-सूक्ष्म पोली लकड़ी है और सिञ्चन करनेवाला कामदेव है, जिसके पैर रखनेके लिए त्रिवलिके बहाने स्तुत्य तीन पंक्तियाँ बनी हुई हैं ।। ९७ ॥ अन्वय : असौ यौवनारामसिद्धिः ततः इह इदानीं महाबाहुवल्लीमतल्लीतले श्री फलाभ्याम् उद्भूयते यद् विलोक्य लोकः अपि मोमुह्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy