SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ७८ ] एकादशः सर्गः ५४५ ___ इत इत्यादि । सम्प्रति मुदो हर्षस्य विधा प्रकारस्तेन सहितानां हर्षकारिणीनां स्त्रीणां मध्ये मे मां मतिलत्वनानल्पत्वेन, उत्तमा श्रेष्ठा, इतः सुलोचनायाः पराऽन्या कापि नास्ति । यत इत्यतो भा प्रभा सदा सर्वदेव परमुत्कृष्टमादरमाप । अनयैव कृत्वा प्रभाया अपि समावरणमस्ति । या परा समुत्कृष्टा मेनकाभिधानाऽप्सरसोऽपि पुनमुद्विधा हर्षस्य प्रकारविशेषस्तेन सहिता, तिलोत्तमापि रम्भा चाप्सरसः सम्प्रति, इतोऽमुष्यां सदादरमाप । अत एवाहमिमामप्सरसा स्नेहविधानस्य वस्तु पात्रं जाने। श्लेषानुप्राणित उत्प्रेक्षालङ्कारः ॥ ७७ ॥ सदृष्मणान्तस्स्थसदंशुकेन स्तनेन माध्वी मुकुलोपमेन । चेतश्चुरा या पटुतातुलापि स्वरङ्गनामानमिता रुचापि ।। ७८ ।। सदूष्मणेत्यादि । शोभन ऊष्मा यौवनतेजो यत्र तेन सबंशुकस्यान्तर्मध्ये तिष्टतीति तेन, यद्वा, अन्ते प्रान्तभागे तिष्ठति शोभनमंशुकं यत्र तेन मुकुलोपमेन कुड्मलसदृशेन स्तनेन कुचेन या साध्वी चेतश्चुरा मनोहरा या पटुताया चतुरतायास्तुला, अत एव रुचा कान्त्या स्वरङ्गनासु, अप्सरःप्रभृतिषु मानं सम्मानमिता प्राप्ता, किञ्च सन्त ऊष्माणो नाम वर्णाः श-ष-स-हा यत्र तेनान्तःस्थानां य-र-ल-वानां सन्नंशुको लेशो यत्र तेन तथा मुच कुच लातीति सैवोपमा मानं यस्य तेन मवर्ग-कवर्गसहितेनेत्यर्थः । स्तनेन टुता टवर्गस्य प्रतिपालनकर्ती तुला तवर्गयुक्ता चुरा चवर्ग एव रा धनं यस्याः सा चुरा, तथा अन्वय : सम्प्रति समुद्विधानाम् अतिलोत्तमा मे इतः परा का अषि न (अस्ति, यतः) इत्यतः ना सदा परम् आदरम् आप (अतः अहम्) अप्सरःस्नेहविधानवस्तु जाने । अर्थ : इस समय हर्ष उत्पन्न करानेवाली नायिकाओंमें अत्यधिक उत्तम, मेरे लिए इस सुलोचनासे बढ़कर और कोई भी नहीं है; क्योंकि इस ( सुलोचना को आश्रय बनानेसे ) भा-प्रभा हमेशाके लिए उत्कृष्ट आदरको प्राप्त कर चुकी है- कान्तिका आदर केवल सुलोचनाके निमित्तसे हुआ है तथा श्रेष्ठ मेनका, तिलोत्तमा और रम्भा नामक अप्सराएँ भी इस समय इस ( सुलोचना ) के बारेमें जादरभाव रखती है-अतः इस सर्वातिशायिनी अप्सरा (सुलोचना) को मैं अपने स्नेहका पात्र समझता हूँ। ७७ ।। अन्वय : सदूष्मणा अन्तस्स्थसदंशुकेन मुकुलोपमेन स्तनेन साध्वी अपि चेतश्चुरा या पटुतातुला रुचा अपि स्वरङ्गनामानम् इता । अर्थ : यौवनकी ऊष्मासे युक्त, कांचली या चोलीस आवृत और कलीसरोखे स्तन युगलसे उपलक्षित, साध्वी-सुरिता होती हुई भी दूसरोंके मनको चुराने वाली ( मनोहर ) जो सुलोचना चतुरताके लिये आदर्श है, उसने कान्तिसे भी देवाङ्गनाओंमें सम्मान प्राप्त किया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy