SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ७२-७३ विराजमानेति । इयममुना मुखेन सुधाकरेण चन्द्रतुल्येन मनोहरेण तथा नखेनापि सुधाकरेण विराजमाना, तथा मुकाररहितेनामुना मुखेन, तथा न विद्यते खकारोऽपि यत्र तेन मुकारखकाररहितेन मुखेन सुधाकरेण विराजमाना, राजवन्मध्यगत विनामकेन वर्णेन सहिता सुविधाकरा, अत एव वर्णैर्न नीयते गम्यते भासः कान्तयः कला यस्याः साप्युत्तमा यस्याः सा वचनागोचरकान्तिमतीत्यर्थः । ततः शस्यतमः सर्वेभ्योऽपि जनेभ्यः प्रशंसायोग्यः स्वभावो यस्याः सा निशेवास्ति । निशापि सुधाकरेण चन्द्र ेण सहिता तथा च, अवर्णनीयोsकथनीयो भास्करो रविर्यस्यां सा, अत एव शस्यं कामिभिः प्रशंसनीयं तम एव स्वभावो यस्याः सा तादृशी भवति ॥ ७१ ॥ ५४२ वाममिमां वेद्मि तथाभिरामां नामापि यस्याः किल भातु सा मा । यद्वा पदोरेव मदोज्झितासाऽमुष्याः स्थितैवं च ममाभिलाषा ।। ७२ ।। वामामिति । तथाभिरामां तादृशीं मनोहारिणीमिमां वामां स्त्रियं वेद्मि । कीदृशीमिति चेद्, यस्या नामापि सर्वजनेभ्यो भातु सा मा लक्ष्मीरपि मबोज्झिता निरभिमाना भवन्ती यस्याश्चरणयोरेव स्थिता वर्तते । एवंविधा ममाभिलाषास्तीति यावत् ॥ ७२ ॥ पुन्नागपुत्रीय महोपवित्रीकृतावनिः कान्त्र तुला भवित्री । नागकन्यापि यतो जघन्या क्व किभरीणान्तु नुमैव धन्या ॥ ७३ ॥ अन्वय : अमुना सुधाकरेण मुखेन तथा नखेन अपि विराजमाना अवर्णनीयोत्तमभास्करा शस्यतमस्वभावा ( इयं ) निशा यथा ( समस्ति ) । अर्थ : इस, चन्द्रमाकी भाँति मनोहर मुख तथा नख ( जात्यर्धमें एकवचन) से भी सुशोभित, वचनागोचर कान्तिसे तथा अत्यन्त प्रशंसनीय स्वभावसे युक्त होनेसे यह सुलोचना रात्रिके समान है, जो चन्द्रमासे अलङ्कृत होती है, वर्णनीय उत्तम सूर्यसे मुक्त रहती है और कामियोंके द्वारा प्रशंसनीय तमस्वभावसे युक्त होती है ॥ ७१ ॥ , अन्वय: इमां बामां तथा अभिरामां वेद्मि यस्याः नाम अपि किल (सर्वजनेभ्यः ) भातु सा सा मात्र मदोज्झिता अमुष्याः पदोः एव स्थिता (स्यात्) एवं मम अभिलाषः ( अस्ति ) 1 अर्थ : इस सुलोचनाको में अत्यन्त सुन्दर समझता हूँ। जिसका नाम भी निश्चय ही सभी लोगोंको अच्छा लगे, और लोकविख्यात वह लक्ष्मी निर्मद होकर इसके चरणकमलों में ही स्थित रहे - इस प्रकारकी मेरी अभिलाषा है । 'अभिलाष' शब्द हिन्दीमें स्त्रीलिङ्ग है ॥ ७२ ॥ अन्वय : सा नागकन्या अपि यतः जघन्या इयं पुन्नागपुत्री पवित्रीकृतावनिः अहो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy