SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५६-५७ ] प्रथमः सर्गः ३३ व्यर्धकं भवत् सत् इलाध्यम् । अत एव सन्धोः शिशुः समुद्रपुत्रश्चन्द्रो भाष्यं प्रभामण्डलम्, यद्वा व्याख्यानं भाषणकर्म च अधि न्तुमध्येतु लब्धं वा, चन्द्रस्य मूकत्वात् मुखस्य सम्भाषणपटुत्वादित्याशयः । तस्यैव उपकुमारमुखस्य दास्यं शिष्यभावं समेत्य अङ्गीकृत्य मुहुर्वारं कारं पूर्णिमास्यमासान्तं पश्यतु । द्वितीयाचन्द्रोऽष्टमीचन्द्रो वा पूर्णिमाचन्द्रोपरि लगित्वा सम्भाषणक्तिमपि अधिगच्छेत्तदा तदास्य तुल्यता भवेदित्यभिप्रायः ॥ ५५ ।। पदाग्रमाप्त्वा नखलत्वधारी भवन्विधुः साधुदशाधिकारी । ततस्तदप्राक्सुकृतैकजातिः सपद्मरागप्रवरः स्म भाति ॥५६॥ पदानमिति । ततस्तस्माद् राज्ञः पदयोश्चरणयोः अग्रं प्रान्तभागमाप्त्वा नखलत्वधारी, अशठतावान् । तथा च नखरत्वधारी नखभावधारकः, रलयोरभेदात् । ततः साधवः समीचीना दशाधिकाराः प्रकरणानि तद्वान् । यद्वा, साधोः सज्जनस्य दशा अवस्थास्तस्या अधिकारी । ततः तस्मादेव न प्राग्भवन्निति अप्राक् च तत्सुकृतं पुण्यञ्च तस्यका जातिर्यस्य स एतादृशो भवन, स चन्द्रमाः पद्मरागोऽरुणमणिः स इव प्रवरो बलवान् कान्तिमानिति यावत् । यद्वा, पद्मेषु रागः प्रीतिर्यस्य स पद्मरागस्तस्मिन् प्रवरश्चतुरो भाति स्म ॥ ५६ ॥ आदर्शमङ्गष्ठनखं च नृपस्य प्रपश्य गत्वा पदमुत्तमस्य । मुखं बभारानुसुखं च भूमावशेषभमानवमानभूमा ॥ ५७ ॥ था। वह बड़ा सुन्दर था। अतः समुद्रका पुत्र यह चन्द्रमा आह्लादनीय प्रभाके भाष्यका अध्ययन करनेके लिए इस राजाके मुहका शिष्य बनकर बार-बार पूर्णिमाको प्राप्त हो, अर्थात् जयकुमारका मुख 'डेढ़' चन्द्रमाके समान था। उसकी समानता पानेके लिए चन्द्रमा यद्यपि बार-बार पूर्णिमातक पहुँचता था, फिर भी उसकी दासता स्वीकार न करनेके कारण 'एक' चन्द्रमा ही रहकर उसके समान प्रभा न पा सका ।। ५५ ।। ___अन्वय : विधु: ( यस्य ) पदाग्रम् आप्त्वा नखलत्वधारी साधुदशाधिकारी भवन् ततः तदप्राक्सुकृतकजातिः सः पद्मरागप्रवरः भाति स्म । ___अर्थ : चन्द्रमा उस राजाके चरणोंके अग्रभागको प्राप्तकर खलतारहित या नाखूनपनेको प्राप्त होता हुआ सुन्दर दश रूपताको प्राप्त करके सज्जन बन गया। इसलिए वह उस समय अपूर्व पुण्यका भागी बनकर पद्मरागमणिकी प्रभासे युक्त हो सुशोभित होने लगा ।। ५६ ॥ अन्वय : भूमी अशेषभूमानवमानभूमा उत्तमस्य नृपस्य पदं गत्वा अङ्ग ष्ठनखम् आदर्श प्रपश्य अनुसुखं मुखं बभार । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy