SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ५३२ जयोदय-महाकाव्यम् [५१-५२ तत्कुशेशयं कमलं दर्भे शयानं निशासु रात्रिषु मौनं मुखमुद्रणात्मकं उत मूकीभावं दधानमेकमनन्यं तपस्यां कुरुते अतः सुतरामेव, अघोनं पापवजितं वेद्मि जानामि । काव्यलिङ्गमलंकारः ॥ ५० ॥ मुखं तु सौन्दर्य सुधासमष्टेः सुखं पुनर्विश्वजनैकदृष्टेः । रुखं श्रियः सम्भवति हियश्वाशुखं च मे स्याद्विरहो न पश्चात् ।। ५१ ।। मुखमिति । सौन्दर्यसुधायाः समष्टेरमुष्या मुखं लेपनं तदेव पुनवश्वजनानां समस्तलोकानामेका निरन्तरदर्शना या दृष्टिस्तस्याः सुखं तत एवं श्रियः शोभाया रुखं, रोर्भयस्य खं शून्यं नाशरूपं निर्भयनिवासस्थानं सम्भवति । पुनरत्र ह्रियस्त्रपाया आशु शीघ्रमेव खमस्तु यतो निःसंकोचतया मालाक्षेपण - पाणिग्रहणादि भूत्वा पश्चान्मेऽस्या विरहो न स्यादिति ॥ ५१ ॥ मुखं तदेतत्समुदारमाया रुखं न कस्मात्पुरुषः समायात् । सुखं पुनः स्याद्वसुधातिवर्ति तुषाररुक् किन्तु खमाबिभर्ति ।। ५२ ।। मुखमिति । समुदारा 'भा' जननी यस्यास्तस्यास्तदेतन्मुखं लपनं तावन्मुकारस्य खं नाशस्तस्मात्सवारमाया नित्यलक्ष्मीरूपाया इति । अत्र पुरुषो रुखं दृग्व्यापारं कस्मान्न अर्थ : सुन्दर नेत्रोंवाली इस सुलोचनाके मुखकी समानताको प्राप्त करनेके लिए कमल ( दर्भ पर सोने वाले ) को, रात्रिके समय मौन ( संकोच ) धारण करके अकेला ( अपने ढंगका एक ही ) रहकर तपश्चरण करता है, उसे मैं सुतरां निष्पाप मानता हूँ ॥ ५० ॥ अन्वय : सौन्दर्यसुधासमष्टे : ( अमुष्याः) मुखं तु पुनः विश्वजनकदृष्टेः सुखं श्रियः रुखं सम्भवति ह्रियः च आशु खं स्यात् मे च पश्चात् विरहः न स्यात् । अर्थ : सुलोचना सुन्दरतारूपी सुधाकी समग्र राशि है, इसका मुख समस्त विश्वके लोगोंकी अपलक दृष्टिके लिए सुखकर है, या साक्षात् सुख है । यही (मुख) श्री (शोभा या लक्ष्मी ) का निर्भय निवास स्थान हो सकता है । (मैं चाहता हूँ कि इसकी ) लज्जा का शीघ्र ही (खं) विनाश हो ( जिससे यह स्वयंवरमें माला पहनाकर मेरा वरण कर सके, और विवाहके पश्चात्- ) मेरा विरह न हो ।। ५१ ।। अन्वय : समुदारमाया : ( अस्याः ) तत् एतत् मुखं (अत्र ) पुरुषः रुखं कस्मात् न समायात् ( यतः ) पुनः वसुधातिवति सुखं स्यात् किन्तु तुषाररुक् खम् आबिभर्ति । अर्थ : जिसकी माँ उदार है और जो स्वयं सदैव लक्ष्मीस्वरूपा है, उसका यह मुख अनुपम सौन्दर्य सम्पन्न (तत्) है, + तो इस ओर पुरुष दृष्टिपात क्यों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy