SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ २७-२८] एकादशः सर्गः ५२१ नौद्धत्ययुक् चापि कुतो जघन्यः पुरो नितम्वस्य गुरोर्भवन्यः । सदोरुवृत्ताभ्युदयीत्यशेषे विलोमता किन्न पुनः कुदेशे ॥२७॥ नौद्धत्ययुगिति । यः कश्चिदपि गुरोः सर्वश्रेष्ठस्याचार्यस्य पुरोऽने, औरत्यमुद्दण्डभावो न भवति तयुग विनयी भवन् सबोरवृत्ते जानुमण्डलेऽभ्युदयवान्, अथवा गुरु गुरुतरं वृत्तं चरित्र तस्य तेन वाधुवयः कोतिभावस्तद्वाम्बास्तीति चापि जषभ्यो होनाचरणकरो निन्दायोग्यः कुतः ? किन्तु नेव । तथापि जघने भवं जघन्यमिति पन्निगद्यते, तत्रानाशेषेऽपि कुवेशे पृथ्वीतले विलोमता वैपरोत्यमेव, होनाचारिणो महत्तराभिधानवत् किमुत नास्ति ? यद्वास्य विलोमता लोमाभावता किमुत नास्ति, किन्तस्येव । अलोमशां स्फुरपामिति सामुद्रिकशास्त्रसभावात् विषमालङ्कारः श्लेषानुप्राणितः ॥२७॥ जगज्जिगीषाभृदनङ्गजिष्णुः रथस्तथैतस्य वरं चरिष्णुः । परिस्फुरन्ती पथपद्धतिर्वाऽस्मिन्विग्रहेऽतस्त्रिवलीति गीर्वा ॥ २८॥ जगदिति । अस्या अस्मिन् विग्रहे शरीर एब रणस्थलेऽनङ्गजिष्णुर्मदनमहेन्द्रः स जगतो जिगीषां बिभति, इति जगज्जिगीषाभृत्तथा चैतस्य रथो वरं चरिष्णुः सततमेव पर्यटनशोलोऽतएव परिस्फुरन्ती स्फुटतरतामनुयान्ती पथपद्धतिर्गिपदव्येव सा त्रिवलिरित्येवं गीर्वाग् यस्याः सा रथगमनचिह्नस्य त्रिवलिसवृशाकरत्वात् सरूपक उत्प्रेक्षालङ्कारः ॥२॥ के मनकी आहुति दे रहा है, इसीलिए वह (वस्त्रसे) बाँधने योग्य है । हिंसक जिस प्रकार बन्धन योग्य होता है उसी प्रकार सुलोचनाका मध्यभाग भी, इसीलिये तो वह वस्त्रसे बाँधने योग्य है ॥ २६ ॥ अन्वय : गुरोः नितम्बस्य पुरः भवन् यः औद्धत्ययुक् न सदा अरुवृत्ताभ्युदयी च (सः) जघन्यः इति कुलः, अवशेषे कुदेशे पुनः किं विलोमता न (विलोक्यते)। अर्थ : सुलोचनाका जो जघनभाग स्थूल (सर्वश्रेष्ठ आचार्य) नितम्बके आगे विद्यमान है, उद्दण्डतासे मुक्त है और सदा करु युगलके वतुलाकारके अभ्युदय (श्रेष्ठ चारित्रके अभ्युदय) से युक्त है, तो फिर वह 'जघन्य' क्यों कहा जाता है ? सही बात तो यह है कि समस्त कुदेश (भूमण्डल खोटा देश) में क्या विलोमता (रोमोंका अभाव) प्रतिकूलता नहीं देखी जाती ? आचरणहीन व्यक्तिको लोग महत्तर (महतर) कहा करते हैं ।। २७ ॥ ___ अन्वय : अस्मिन् विग्रहे अनङ्गजिष्णुः जगज्जिगीषाभृत् तथा एतस्य रथः वर चरिष्णुः अतः परिस्फुरन्ती पथपद्धतिः वा त्रिवलीति गीः । अर्थ : सुलोचनाके इस शरीर (रणस्थली) में कामदेवरूपी राजा सारे जगत्को जीतने का अभिलाषी है, और इस (कामराज) का रथ निरन्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy