SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१० जयोदय- महाकाव्यम् [ ६-७ मिव यथावदवलम्व्य शनकैर्नाभिसर्रास तुण्डीरूप- जलाशयेऽवतारः समागमनमवापि किलेति सम्भावनायायाम् । स्तनाभ्यां पुनस्त्रिवलिमवलोकयन्तो नाभिमापरूपकोत्प्रेक्षयोः सङ्करः ॥ ५ ॥ सुवर्णसूत्राभ्युपलम्भनेन समारुरोहाथ ततः सुखेन । तुङ्गं पुनः सा परिधाय कायमहार्यमार्यप्रकृतेः समायम् ॥ ६ ॥ सुवर्णेति । अथ पुनर्नाभ्युपभोगानन्तरं सा जयदृष्टिरार्या वर्णाश्रमरूपा प्रकृतिर्थस्यास्तस्या आर्यप्रकृतेः सुलोचनायाः सुवर्णसूत्रस्य काञ्चीदाम्नोऽभ्युपलम्भनेन सम्प्रापणेन कृत्वा परिधायो नितम्ब एव कायो यस्य तं, अहायं पर्वतं तुङ्गमत्युन्नतं समः श्रेष्ठो यो विधिर्यस्य तम्, यद्वा माययासहितं समायं गोपनशीलमिति तम् । ततो नाभिस्थानात्सुखनानायासेनैव समारुरोह । कूपादिगभीरस्थानाद्रज्ज्वाद्यवलम्बनेनैव निर्गच्छति लोकोऽपोति । 'परिधायो जलस्थाने नितम्बे च परिच्छेद' इति, 'अहार्यः पर्वते पुंसि' इति च विश्वलोचनः ॥ ६॥ कलत्रचक्रे गुरुवतुले दृक, भ्रान्त्वा स्खलन्तीव परिश्रमस्पृक् । स्थिरा बभूवाथ किलोरुहेमस्तम्भन्तु घृत्वा स्वकरेण सेमम् ॥ ७ ॥ कलत्रेत्यादि । सा जयस्य दृक् दृष्टिगुरु च वर्तुलञ्च गुरुवर्तुलं तस्मिन् प्रशस्तगोलाकारे कलत्रमेव चक्रं तस्मिञ् श्रोणिबिम्बे 'कलत्रं भूभुजां दुर्गस्थानेऽपि श्रोणिभार्ययोः' इति विश्वलोचनः । भ्रान्त्वा परिभ्रम्य, परिश्रमं स्पृशतीति परिश्रमस्पृक् परिश्रान्ता सती ततः अर्थ : और फिर मृगलोचना - सुलोचनाकी त्रिवलीरूपी सीढीको मजबूती से पकड़कर जयकुमारकी उस सतृष्ण ( प्यासी) दृष्टिने धीरेसे ( सुलोचनाके) नाभिरूपी सरोवर में अवतरण किया ॥ ५ ॥ अन्वय : अथ सा सुवर्णसूत्राभ्युपलम्भनेन ततः पुनः सुखेन आर्यप्रकृतेः परिधायकायं समायं तुङ्गम् अहार्यं समारुरोह । अर्थ : तत्पश्चात् जयकुमारकी वह दृष्टि सुलोचनाकी करधनीका सहारा मिल जानेसे उस नाभिरूप-सरोवरसे निकलकर सुखपूर्वक उत्तम स्वभाववाली सुलोचनाके नितम्बरूपी सुन्दर समुन्नत पर्वतपर आरूढ़ हो गयी ॥ ६॥ अन्वय : अथ सा दृक् गुरुवतु ले कलत्रचक्रे भ्रान्त्वा परिश्रमस्पृक् स्खलन्ती इव किल स्वकरेण इमम् उरुहेमस्तम्भं धृत्वा तु स्थिरा बभूव । अर्थ : तत्पश्चात् जयकुमारकी वह दृष्टि सुलोचनाके श्रेष्ठ वर्तुलाकार (गोल) नितम्बरूपी चक्रपर घूमकर थकानका अनुभव करने लगी और नीचे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy