SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ११७-११८ नन्दीश्वरं सम्प्रति देवदेव पिकाङ्गना चूतकसूतमेव । वस्वौकसारार्कमिवात्र साक्षीकृत्याशु सन्तं मुमुदे मृगाक्षी ॥ ११७ ॥ ५०६ नन्दीश्वरमिति । सम्प्रत्यधुना मृगाक्षी हरिणनयना सुलोचना, आशु सन्तं तं जयकुमारं साक्षीकृत्य समलोक्य मुमुदे जहर्ष । यथा नन्दीश्वरं नामाष्टमं द्वीपं दृष्ट्वा, चूतकस्यास्म्रवृक्षस्य सूतं प्रसूतं दृष्ट्वा पिकाङ्गना कोकिला, अकं सूर्यं दृष्ट्वा, वस्वौकसारा कमलिनी प्रसन्ना भवति । 'वस्वौकसारा श्रीवस्य नलिन्यामलकापुरि' इति विश्वलोचनः ॥ ११७ ॥ अध्यात्मविद्यामिव भव्यवृन्दः सरोजराजं मधुरां मिलिन्दः । प्रीत्या ययौ सोऽपि तकां सुगौर गात्रीं यथा चन्द्रकलां चकोर: ।। ११८ ॥ अध्यात्मेति । सोऽपि जयकुमारोऽपि तामेव तकां सुगौरगात्रीं सुन्दराङ्गों सुलोचनां प्रीत्या मुदा पपी सादरमपिबत् । ददर्श इत्यर्थः । तदेवोदाहरति-यथा भव्यानां मुमुक्षूणां वृन्दः सम होऽध्यात्मविद्यामात्मानुभव शास्त्रवृत्तमिव, मिलिन्दो भ्रमरः सरोजानां कमलानां मधुरां मनोहरां राजिमिव पक्तिमिव यथा च चकोरश्चन्त कलामिव तां ददर्श ॥ ११८ ॥ अन्वय : अत्र सम्प्रति मृगाक्षी आशु सन्तम् साक्षीकृत्य मुमुदे यथा नन्दीश्वरम् साक्षीकृत्य देवता, चूतकसूतम् साक्षीकृत्य पिकाङ्गना, अर्कम् वस्वौकसारा अर्थ : यहाँ सुलोचना शीघ्र सज्जन जयकुमारको देकर उस प्रकार प्रसन्न हुई जैसे नन्दीश्वर को देखकर इन्द्र, आम्रमञ्जरी देख कोयल तथा सूर्यको देखकर कमलिनी प्रसन्न होती है ।। ११७ ॥ अन्वय : भव्यवृन्दः अध्यात्मविद्याम् इव मिलिन्द : सरोजराजम् इव चकोर: चन्द्रकलाम् यथा सः अपि तकाम् सुगौरगात्रीम् प्रीत्या पपौ । अर्थ : मुक्तिके इच्छुक भव्यजीवोंका समूह जैसे अध्यात्मविद्याको भ्रमर जैसे कमल पंक्ति प्राप्त करके, तथा चकोर पक्षी जैसे चन्द्रमाकी कला पाकर प्रेमसे पीता है वैसे ही उस जयकुमारने भी उस सुन्दराङ्गी सुलोचनाको प्रेमसे पिया (अत्यधिक आदरपूर्वक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy