SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ११५-११६ ] दशमः सर्गः दृक् तस्य चायात्स्मरदीपिकायां समन्ततः सम्प्रति भासुरायाम् । द्रुतं पतङ्गावलिवत्तदङ्गाऽ नुयोगिनी नूनमनङ्गसङ्गात् ।। ११५ ।। Jain Education International ५०५ दृगिति । यस्य वरराजस्य दृक् चक्षुः सम्प्रति भासुरायां स्मरस्य मदनरस्य दीपिकायां प्रदीपरूपायां सुलोचनायामयादुपजगाम । साऽनङ्गसङ्गात्कामव्यतिकराछ्रतं पतङ्गावलवच्छलभ पंक्तिवत्तस्याः सुदृशोऽङ्ग े नानुयोगोऽस्या अस्तीत्यनुयोगिनी तदङ्गसङ्गतं बभूवेत्यर्थः ॥ ११५ ॥ अभवदपि परस्परप्रसादः पुनरुभयोरिह तोषपोषवादः । उपसि दिगनुरागिणीति पूर्वा रविरपि हृष्टवपुर्विदो विदुर्वा ।। ११६ ॥ अभवदिति । पुनरिह पाणिग्रहणपूर्वक्षणेऽप्युभयोद्वयोर्वरवध्वोस्तोषस्सन्तोषलक्षण पोषस्य च वादः सम्वादो यत्र स परस्परस्यान्योऽन्यस्य प्रसादो दृष्टिदानलक्षणः सोऽप्यभवत् । यथा, उषसि प्रातःकाले पूर्वा दिग् अनुरागिणी, रक्तवर्णा स्नेहयुक्ता वा भवति तथैव रविर्दिनकरोऽपि हृष्टवपुः प्रसन्नशरीरः स्यावित्येवं विवोविद्वांसो जना अस्माकं बुद्धयो वा विदुः ॥ ११६ ॥ अर्थ : चञ्चल एवं विशाल नेत्रों के व्यापार ( लपलपाती लम्बी वर्तिका - बत्ती) से युक्त सुलोचना ज्यों ही मण्डप में प्रवेश करती है त्यों ही उसने अपनी कान्तिसे वहाँके अन्धकारको दूर कर दिया - प्रकाश फैला दिया, अतएव सुषमा सम्पन्न वह सुलोचना दर्शकों के लिए स्वयं ही स्नेह (तेल) को धारण करती हुई, कामदेवकी दीपिका (उद्दीपन करनेवाली) सिद्ध हुई ।। ११४ ॥ अन्वय : तस्य च दृक् सम्प्रति समन्ततः भासुरायाम् स्मरदीपिकायाम् अयात् अनङ्गसङ्गात् द्रुतम् पतङ्गावलिवत् तदङ्गानुयोगिनी नूनम् बभूव । अर्थ : जयकुमारकी दृष्टि भी इस समय चारों तरफ चमकने वाली, कामदेवकी दीपिका रूप सुलोचना पर पड़ी जो कि कामके साहचर्य के कारण शीघ्र ही पतङ्गों के समूहकी तरह उसके अङ्गोंमें लिपट गई ।। ११५ ।। अन्वय : पुनः इह उभयो: तोषपोषवादः परस्परप्रसादः अपि अभवत् । उषसि पूर्वा दिक् अनुरागिणी रविः अपि हृष्टवपुः इति विदः विदुः । अर्थ : फिर दोनोंका सन्तोषप्रद वार्त्तालाप तथा आपसमें अवलोकन भी हुआ । जैसे प्रातः पूर्व दिशा लालवर्ण (प्रेमयुक्त) होती है वैसे ही सूर्य भी प्रसन्नशरीर वाला होता है ॥ ११६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy