SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ११०-११२ ] दशमः सर्गः तामृतिं द्रुतमनङ्गमयेत्तुं सम्बभूव सुसमग्रनये तु । श्री पुरोहितवरस्य च देहीत्युक्तिमुक्तिरुदयद्विभवेही ।। ११० ।। ५०३ तामृतिमिति । उदयमानो विभव आनन्दो यत्र तस्मिन् पक्ष े उदयमानविभवो भवाभावश्च यत्र तस्मिन्, अनङ्गमये कामपुरुषार्थरूपे, पक्ष शरीराभावरूपे शोभनं समग्रं पदार्थसंग्रहो यस्मिन्, पक्ष े, शोभनं समग्रमन्तः परिणामो यस्मिन् संश्चासौ अग्रनयः सुसमग्रनयस्तस्मिन् श्रीपुरोहितवरस्य याजकस्य च देहि प्रयच्छेत्युक्तेः, पक्ष े देही शरीरधारीत्येवमुक्ते वचनस्यापि मुक्तिः परित्यागो सम्बभूव, होति निश्चये । तामृतिममङ्गलवृत्तिमस्तु दूरीकर्तुवा रा 'ऋतिर्गतौ जुगुप्सायां स्पर्धायामप्यमङ्गले' इति विश्वः ॥ ११० ॥ सकरीत्यनुचरी स्मरसाया ख्यातिजातिदरमादरदायाः । सूचिसूचितशिखां विनिखायाऽशोधयत्सु मनसां समुदायात् ।। १११ ॥ स्रक्करोति । आवरं ददाति वृद्ध ेभ्यो या तस्या आदरदायाः सुलोचनायाः स्रक्करी मालाकारिणी, अनुचरो किङ्करी सा पुनः सूचिसूचितां शिखां सूच्याः सञ्जातमग्रभागं विनिखाय समारोप्य सुमनसां पुष्पाणां समुदायात् समूहात् तावत्स्मरस्य साया बाणा एत इत्याख्यातेः प्रसिद्ध जतिः प्रसूतिर्यस्य तद् दरं भयमेवाऽशोधयत् किल ॥ १११ ॥ प्रावृषेव सरसा वयस्यथा निर्ययौ घनघटासुदृक्तया । चातकेन च वरेण केकितापन्नजन्यमनुना प्रतीक्षिता ।। ११२ ।। प्रावृषेति । सरसा शृङ्गाररसवती, पक्ष सजला सुदृक् सुलोचनाघनघटा मेघमा अन्वय : उदयद् विभवे हि अनङ्गमये सुसमग्रनये श्रीपुरोहितवरस्य देहि इति उक्तिमुक्तिः सम्बभूव । ताम् ऋतिम् द्रुतम् अत्तुम् वा । अर्थ : जहाँ आनन्द उदित हो रहा है ऐसे काम पुरुषार्थरूप, अच्छी नीतियोंसे युक्त उस समय में पुरोहितकी ( दो ) इस प्रकारकी उक्तिका अभाव हो गया ? अथवा उस अमंगल वृत्तिको दूर करनेके लिए 'दो' इस उक्तिका अभाव हो गया ।। ११० ॥ अन्वय : आदरदायाः स्रक्करी अनुचरी सुमनसाम् समुदायात् सूचिसूचितशिखाम् विनिखाय स्मरसायाख्यातिजातिदरम् इति अशोधयत् । अर्थ : सुलोचनाकी माला बनानेवाली दासीने फूलों के समूहमें सूई वेधकर पार कर दिया, मानो वह कामदेवके बाणभूत उन फूलोंके भयको निकालकर दूर कर रही थी ॥ १११ ॥ अन्वय : प्रावृषा सह घनघटा इव तया वयस्यया सह सरसा सुदृक् निर्ययौ ( या ) नन्यमनुना चातकेन च For Private & Personal Use Only Jain Education Internation www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy