SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ १०५-१०७ ] दशमः सर्गः ५०१ शातकुम्भेति । निरेना निर्गतमेनो यस्याः सा पापवर्जिता काचित्स्त्री शातकुम्भेन सुवर्णेन कृत निर्मितं कुम्भमनल्पेन बहुतरेण दुग्धेन मुग्धं मनोमोहकमत एव स्वमात्मीयमुरोरुहकल्पं स्तनमण्डलं जानती पश्यन्ती तमप्युपपद्य लब्ध्वाऽञ्चलकेन वस्त्रपल्लवेनाच्छादयत् ॥ १०४ ॥ कुक्षिरोपितकफोणितयाऽरं प्राप्य सा दधिशरावमुदारम् । गण्डमण्डलमतोलयदेवानेन पिच्छिलतमेन सुरेवा ॥ १०५ ॥ कुक्षीति । शोभना रतिरिवेति सा सुरेवा कापि स्त्री कुक्षौ रोपितः कफोणिर्यया तस्या भावस्तेनोदारं दधिशरावं प्राप्यारं शीघ्रमेव, अनेन पिच्छिलतमेन, अतिस्निग्धेन गण्डमण्डलमतोलयत् किल ॥ १०५ ॥ । सर्पिरर्पितमुखप्रतिमानं सेन्दुकेन्दुदयितप्रणिधानम् । पाणिपद्म मृदु सम सुवेशाऽपूर्वमाप्य कुमुदे मुमुदे सा ।। १०६ ।। सपिरिति । सुवेशा शोभनवेशवती, अपितं मुखस्य प्रतिमानं प्रतिबिम्बं यत्र तत् सपिघृतामत्यनेन घृतस्य पात्र तावविन्दुकेन चन्द्रेण सहितः सेन्दुकः स चासाविन्दुः सेन्दुकेन्दुस्तस्य दयितः प्रियजनकः समुद्रस्तस्य प्रणिधानं विचारो यत्र तत् । चन्द्रस्थाने मुखप्रतिबिम्बं यत्र तत्, समुद्रस्थाने व सर्पिष्पात्र तावत् । तत्र कुमुदे पृथ्वीप्रमोदाय, पाणिः स्वहस्त एव पद्म कमलं तदेव मृदु सद्म स्थानं यस्य तदेवमपूर्वमद्यावध्यश्र तमपि किलाप्यलब्ध्वा मुमुदे, मोदमवाप सा ॥ १०६ ॥ उद्धृता न कदली लसदूर्वा पाणिनैव खलु सम्प्रति दूर्वाः । किन्तु मङ्गलमुदञ्च पदेन गात्रतोऽपि चिादयं हृदये नः ॥ १०७ ।। अर्थ : निष्पाप किसी स्त्रीने स्वर्णनिर्मित व दूधसे भरे हए घड़ेको स्वयं ही अपने स्तनके सदृश समझकर उसे अपने अञ्चलसे ढक लिया ॥ १०४ ।। अन्वय : सुरेवा सा कुक्षिरोपितकफोणितया उदारम् दधिशरावम् प्राप्य अरम् अनेन पिच्छिलतमेन गण्डमण्डलम् एव अतोलयत् । ___ अर्थ : कोई सुन्दर स्त्री, कुक्षिमें कफोणि (केहुनाठ) को लगाकर, सुन्दर दधिके पात्रको प्राप्त करके शीघ्र ही इसके द्वारा अपने कपोलोंकी तुलना करने लगी ।। १०५ ॥ ____अन्वय : सुवेशा अर्पितमुखप्रतिमानम् सपिः सेन्दुकेन्दुदयितप्रणिधानम् पाणिपद्ममृदुसद्म, अपूर्वम् अपि आप्य मुमुदे । ___ अर्थ : सुन्दर वेषवालो किमी स्त्रीने, जिसमें अपने मुखकी प्रतिमा दीख रही है ऐसे घृतपात्रको, चन्द्रसहित समद्र की कल्पना कर और हस्तकमलरूपी गृहमें रखकर अपूर्व आनन्दको प्राप्त किया ।। १०६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy