SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ९९-१०० हे धर्मचक्रेति । हे धर्मचक्र, एष ते स्तवः सोऽस्मान् पातु रक्षतु । ततः पश्चादनन्तरमिह भुवि परचक्रस्य वैरिसमूहस्य कथा जातुचिदपि क्वास्तु, न क्वापीत्यर्थः । चेतव कृपा तदाऽस्य शरीरिणो न कोऽपि परो भवेदिति । यतो यद् दुष्कर्मणां दुरितानां चक्रं समुदायस्तदपि प्रलयं प्रयातु प्राप्नोतु, तव कृपया समृद्धया सहिता सिद्धिः सफलता च स्वयमेवानायासेनैव भातु शोभतामिति ॥ ९८ ॥ ४९८ नित्यातपत्र, परमत्र तव प्रतिष्ठा सत्यागमाश्रयभृतामसकौ सुनिष्ठा । छायां सुशीतलतां भवतो घनिष्ठामप्याश्रितस्य किमु तप्तिरिहास्त्वरिष्टात् ।। ९९ । नित्यातपत्रेति । हे नित्यातपत्र, छत्रत्रय, तवापि परमत्र भूतले प्रतिष्ठा पूजा वर्तते । सत्यागम। श्रयभृतां जैनानामसकौ सुनिष्ठा श्रद्धाऽस्तीति यावत् । भवतस्तव सुशीतलतलामतिशयशान्तिदायिनों घनिष्ठां निविडां छायामाश्रितस्य जनस्येह संसारेऽरिष्टादुपद्रवात् तप्तिः सन्तापः किमुतास्तु न स्यादित्यर्थः ॥ ९९ ॥ हे शारदे सपदि संस्तवनं वदामः सज्जाङ्गलाय जगतां तव वारि नाम । नैकान्तनिष्ठवचनाय तु सम्पदासि घीर्नः पुनर्भवति तेऽपि पदान्तदासी ।। १०० । एव भातु । अर्थ : हे धर्मचक्र ! यह आपकी स्तुति रक्षा करे, फिर पृथ्वीपर शत्रुओंकी कथा भी कहाँ संभव है ? दुष्कर्मों का समूह भी नष्ट हो जाय तथा समृद्धियुक्त सफलता बिना किसी श्रमके ही सुशोभित हो जावे ॥ ९८ ॥ अन्वय : (हे ) नित्यातपत्र ! अत्र तवं परम् प्रतिष्ठा ( अस्ति ) सत्यागमाश्रयभृताम् असको सुनिष्ठा ( अस्ति ) भवतः सुशोतलतलाम् घनिष्ठाम् छायाम् आश्रितस्य अपि इ अरिष्टात् तप्तिः किमु अस्तु । अर्थ : हे छत्रत्रय ! भूतल पर तुम्हारी बड़ी आश्रय लेने वाले जैनोंकी अच्छी निष्ठा है । तब छायाका आश्रय करने वाले व्यक्तिको संसारमें सकता है ॥ ९९ ॥ अन्वय : (हे) शारदे ! सपदि तव संस्तवनम् वदामः सज्जाङ गलाय तव वारि नाम www.jainelibrary.org Jain Education International प्रतिष्ठा है सत्य, आगम का आपकी सुशीतल एवं घनी उपद्रवोंसे सन्ताप कैसे हो For Private & Personal Use Only
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy