SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४८८ जयोदय-महाकाव्यम् [७३-७४ सुमनस्सु मनोहरंस्तरामिह मानुष्यकमेव देवराट् । परमोऽपरमोहिविग्रहादयते कौतुकतोऽप्यनुग्रहात् ।। ७३ ॥ सुमनस्स्विति । देवराट् सुमनस्सु, देवेषु सज्जनेषु च मनोहरं मानुष्यकमयते तराम् । योऽपरमोहिविग्रहात् परमः कौतुकतो विनोदादनुग्रहाच्च ।। ७३ ॥ परमङ्गमनङ्ग एति तत्सुदृशा योगवशादसावितः । · भुवि नान्वभिधातुमीश्वरः खलु रूपं परमीदृशं नरः ।। ७४ ॥ परमिति । यद्वा, हे सखि, असावितो वर्तमानो महानुभावः सुदृशा सह योगवशात् सम्बन्धात् परं केवलमनङ्गोऽङ्गजितः काम एवाङ्ग शरीरमेतदीयमेति । अयं साक्षाद नङ्ग एवेति भावः । यतः कारणात् कोऽपि नरो भाव पृथिव्यामोदर्श रूपमन्वभिधातुं वर्णयितुं धतु वा ईश्वरः समर्थो नास्तीति ॥ ७४ ॥ सखि चैनमतीत्य सुन्दरं जगदाह्लादकरं कलाधरम् । स्पहयालरहो कुमुदती स्वयमर्काय भवेत् कुतः सती ।। ७५ ।। सखीति । हे सखि, जगतामाह्लादकर प्रसादविधायक कलाधरं बुद्धिमन्तमथवा सुन्दरं चन्द्रमसं विहाय सा सती कुमुद्वती यद्वा पृथ्वीमण्डलहर्षवती, अर्काय नाम कटुस्वभावाय परस्मै पुरुषाय सूर्याय कुतः स्वयं स्पृहयालुर्वाञ्छावती भवेदिति विस्मयः ॥ ७५ ।। अर्थ : हे सखि ! पृथ्वीतल पर सुलोचनाके प्रशंसनीय आचरण, राजा अकम्पनके चरित्र तथा कवियोंके गुणगानसे त्रिलोकका पुण्य इस वरके व्याजसे एकत्रित हो गया, ऐसी मैं कल्पना करती हूँ॥ ७२ ॥ ___ अन्वय : इह परमः देवराद् एव कौतुकतः अपि अनुग्रहात् परमोहिविग्रहात् सुमनःसु मनोहरम् मानुष्यकम् अयतेतराम । ___ अर्थ : देवश्रेष्ठ इन्द्र हो कौतुकवश होकर मनुष्यका रूप धारण किये हैं, क्योंकि यह रूप अद्वितीय है ॥ ७३ ॥ अन्वय : असौ इ: सुदृशा सह योगवशात् अनङ्ग एव तदङ्गम् एति । भुवि नर. खलु ईदृशम् रूपम् विधातुम् ईश्वरः न ( अस्ति )। अर्थ : अथवा हे सखि! ये महानुभाव सुलोचनाके साथ सम्बन्धको कामनासे कामदेव ही मानो उसके अंगोंको प्राप्त कर रहे हैं, भूतलपर इस प्रकारके रूपको बनाने में मनुष्य समर्थ नहीं है ।। ७४ ।। - अन्वय : हे सखि ! जगताम् आह्लादकरम् सुन्दरम् एनम् कलाधरम् अतीत्य सती कुमुद्वती अर्काय कुतः स्वयम् स्पृहयालुः भवेत् ( इति ) अहो । ___ अर्थ : ( दूसरी स्त्री बोली-) हे सखि, संसारको आनन्द-प्रदान करनेवाले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy