SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४८४ जयोदय-महाकाव्यम् [६२-६४ उरसः स्फुरणेन सम्मदात् स्तनकाभ्यां स्खलितेऽशुके तदा। मृदुमङ्गलकुम्भसम्मतिमतनोत् तत्क्षणमागता सती ।। ६२ ।। उरस इति । सम्मदात् हर्षवशादुरसो वक्षःस्थलस्य स्फुरणेन स्पन्दनेन तदा स्तनकाभ्यामंशुके वस्त्र स्खलिते प्रच्युते सति तत्क्षणमागता कापि सती स्त्री मृद्रोमङ्गलकुम्भयोः सम्मति स्मृतिमतनोदकरोत् ॥ ६२ ॥ मृदुमालुदलभ्रमान्मुखे दधति केलिकुशेशयं तु खे । वरवीक्षणदीक्षणेऽप्यदात् तदस्याफलमस्य सद्रदा ।। ६३ ।। मृद्विति । कापि सद्रवा समीचीना रवा दन्ता यस्याः सा स्त्री बरस्य वीक्षणेऽवलोकने दीक्षणं यस्य तस्मिन् खेऽवकाशे तु पुनमूदुनो मालुदलस्य नागवल्लीपत्रस्य भ्रमात्सन्देह केलिकुशेशयं क्रीडाकमलं ताम्बूलमिवमिति बुद्धधा मुखे वधती प्रक्षिप्तवती सती साऽस्य कमलस्य तस्मिन्मुखे याऽसूया स्पर्धा तस्या यत्फलं तददाइत्तवती, कालं यन्मुखेन सह स्पर्धामवाप तत एव तयेवं चवितमिति ॥ ६३ ॥ परयोपपतिं समीक्ष्य तत्परिरम्भाभिगमोत्कया तयोः । समियद्वरसन्दिदृक्षया स्फटमेकैकमदायि नेत्रयोः ।। ६४ ।। परयेति । परया कयाचित् स्त्रियोपपतिमकस्मादागतं स्वकीयं जारं सक्ष्मा पुरस्थितमवलोक्य तस्य परिरम्भः समालिङ्गनं तस्याभिगमे सम्प्राप्तावुत्काऽभिलाषा यया सा तया तथैव समियतः समागच्छतो वरस्य दिवृक्षा. द्रष्टुमिच्छा यस्यास्तया सममेवी गोदसे उतारकर फिर लौटती हुई, झरनेवाले अपने अत्यधिक दुग्धसे छज्जे कह सींच दिया ।। ६१ ।। अन्वय : तदा सम्मदात् उरसः स्फुरणेन स्तनकाभ्याम् अंशुके स्खलिते तत्क्षणम् आगता ( कापि ) सती मृदुमङ्गलकुम्भसम्मतिम् अतनोत् । ____ अर्थ : उस समय हर्षसे हृदयके फड़कने के कारण जिसके स्तनोंसे वस्त्र खिसक गये, इस तरह आयी हुई किसी स्त्रीको देख दो मंगलकलशका स्मरण ही आया ॥ ६२ ॥ . अन्वय : सद्रदा ( काचित् ) वरवीक्षणदीक्षणे खे तु मृदुमालुदलभ्रमात् केलिकुशेशयम् मुखे दधती अस्य तदसूयाफलम् अदात् । अर्थ : सुन्दर दाँतोंवाली किसी स्त्रीने वर देखनेके समय क्रीडाकमलको ताम्बूलके भ्रमसे मुख में डाल उसकी ईर्ष्याका फल दे दिया ।। ६३ ॥ अन्वय : परया उपपतिम् समीक्ष्य तत्परिरम्भाभिगमोत्कया ( तथा ) समियद्वरसन्दिदृक्षया तयोः नेत्रयोः स्फुटम् एकैकम् अदायि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy