SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ६०-६१ ] दशमः सर्गः शीति । अबला कामिनीषु तदेत्येवं रथसम्बोधककरी शैध्यस्यावबोधकारिणी परिस्थितिरभूवजायत । तदेवाह — काचिद् युवतिरैणमदं ललाटापेक्षया दृशि न्यक्षिपदिति शेषः । अपरा, अञ्जनकं नेत्रापेक्षया कपोलके दधार । काचिद् हारलतां कण्ठापेक्षयाऽवलग्नके कटिभागे बबन्ध । अपरा रशनां कटयपेक्षया गलेऽक्षिपरित्येवं भूताऽव्यवस्थाऽभूदित्या शयः ।। ५९ ।। अयने जनसंकुले रयादुपयान्त्याः कथमप्यहन्तया । सहसा दयितोपसङ्गतात् परिपुष्टं वपुराह विघ्नताम् ।। ६० ।। ४८३ अयन इति । जनर्मानवैः संकुले व्याप्तेऽयने पथि रयाद्वेगात् कथमप्यहन्तया हठादुपयान्त्या व्रजन्त्या नायिकायाः सहसाऽकस्माद् दयितस्योपसंगतं सम्मेलनं तस्मात्परिपुष्टं रोमोद्गमेनोच्छ्वसितं वपुः शरीरमेव विघ्नतां पुरोगमनप्रत्यूहतामाह; अग्रे गन्तुमशक्तमभूदित्यर्थः ॥ ६० ॥ निषिसेच पृथुस्तनी स्तनन्धयमुत्तार्य समागता पुनः । वलभीतलमेव भूयसा पयसा संस्रवता स्फुरद्यशाः ।। ६१ ।। निषिसेचेति । काचित् स्फुरद्यशा विकसिततारुण्यकीर्तिः पृथुस्तनी विशालकुचा तरुणी स्तनन्धयं शिशुमुत्तार्य पुनः समागता संस्रवता प्रच्यवता भूयसाऽतिशयेन पयसा दुग्धेन वलभीतलमेव निषिसेचासिञ्चत् ॥ ६१ ॥ एणमद:, ( अपरा ) कपोलके अञ्जनकम्, अन्या ) अवलग्नके हारलता, ( अन्या च ) गले रशना ( अक्षिपत् ) । अर्थ : उस समय स्त्रियों में शीघ्रता, (हड़बड़ ) प्रकट करनेवाली यह स्थिति पैदा हो गयी कि किसीने आँखोंमें कस्तूरी लगा ली, दूसरीने कपोलोंपर अञ्जन पोत लिया, किसीने कमरमें हार धारण कर लिया तो किसीने गलेमें करधनी पहन ली ॥ ५९ ॥ अन्वय : जनसंकुले अयने रयात् कथमपि अहन्तया उपयान्त्याः सहसा दयितोपसङ्गतात् परिपुष्टं वपुः विघ्नताम् आह । अर्थ : लोगों से संकीर्ण मार्गपर वेगसे बड़ी कठिनाई से हठात् जाती किसी स्त्रीका शरीर अपने प्रियसे लगकर रोमांचयुक्त हो गया, जिससे स्वयं ही गमन में विघ्न उत्पन्न हो गया ॥ ६० ॥ अन्वय : स्फुरद्यशाः पृथुस्तनी स्तनन्धयम् उत्तार्य पुनः समागता संस्रवता भूयसा पयसा वलभीतलमेव निषिसेच । अर्थ : विपुल स्तनवाली किसी नवयुवतीने स्तन्यपान करनेवाले बच्चेको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy