SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४७८ जयोदय-महाकाव्यम् [४६-४७ __ समवापेति । गण्डयोगताववतारौ ययोस्तयोस्तदीयकुण्डलयोद्वितयं युग्मं ननु मनोभुवो मदनस्य रथसच्चारुचतुष्कचक्रतां स्यन्दनस्थमनोहरचतुश्चक्रभावमवाप प्राप्तम् । गण्डस्थलप्रतिबिम्बितं कुण्डलयुगलं चतुःसंख्यं सत्कामरथचक्रत्वेनोत्प्रक्षणादुत्प्रेक्षालङ्कारः ॥ ४५ ॥ जगतीजयवान् भुजोरसी समवर्षत्सुयशःसुतेजसी। सितशोणमणित्विषां मिषात्स्वविभूषाग्रजुषां प्रभोविशाम् ॥ ४६॥ जगतीति । विशां प्रभोपजयकुमारस्य भुजो बाहुर्यो जगतीजयवान् बभूव, रसी बलवान् स स्वविभूषाग्रजुषां निजाङ्गदकङ्कणाद्यलङ्कारस्थितानां सितशोणमणित्विषां श्वेतरक्तरत्नकान्तीनां मिषाच्छलात्सुयशःसुतेजसी समवर्षत् प्रादुश्चकारेति भावः । अतिशयोक्तिरलङ्कारः॥ ४६॥ श्रियमेति यतोऽर्थिसार्थकः खलु शङ्खादिकमानवान् सकः । स्विदपां शुचिराशयः शयो वरराजस्य समुद्रतां ययौ ।। ४७ ॥ श्रियमिति । सको वरराजस्य जयस्य शयः करः खलु. शङ्खादिकमानवान् कम्बुकादिचिह्नवान् आसीद्, यतोऽथिसार्थको याचकसमूहः श्रियं सम्पत्तिमेति प्राप्नोति, किञ्च अपां शुचिराशयो निर्मलकान्तियुक्तः, यद्वा अपां जलानां दानसंकल्पप्रयुक्तजलानामाशयः स्थानमासीत्, अतएव शब्दशक्तिसामर्थ्येन समुद्रतामर्णवभावं ययौ। तथा च मुद्राभिरगुलीयकैः सहितः समुद्रस्तस्य भावतां ययौ । अत्र श्लेषानुप्राणितो रूपकालङ्कारः ॥ ४७ ॥ अन्वय : गण्डगतावतारयोः तदीययोः कुण्डलयोः द्वितयं ननु मनोभुवः स्तुतां रथसच्चारुचतुष्कचक्रताम् अवाप । ____ अर्थ : जयकुमारने दोनों कपोलोंपर लटकनेवाले कुण्डल और उनका प्रतिबिम्ब, कामदेवके रथके चार चक्रोंके समान प्रतीत होते थे ॥ ४५ ॥ ____ अन्वय : विशां प्रभोः भुजः ( यः ) जगतीजयवान् ( बभूव ), रसी ( सः ) स्वविभूषाग्रजुषां सितशोणमणित्विषां मिषात् सुयशःसुतेजसी समवर्षत् । - अर्थ : जगतीपति जयकुमारकी भुजाओंने सारे संसारपर विजय प्राप्त कर ली थी, इसलिए मानो अपने आभूषणोंके अग्रभागमें विद्यमान, श्वेत और लाल मणियोंकी प्रभाके व्याजसे वे सुयश और प्रतापकी वर्षा कर रही थीं ।। ४६ ॥ __ अन्वय : सकः वरराजस्य शयः खलु शङ्खादिकमानवान् आसीत् यतः अथिसार्थकः श्रियमेति, अपां शुचिराशयः ( अतएव ) समुद्रताम् ययौ । अर्थ : जयकुमारका हाथ शङ्खादि चिह्नोंसे युक्त था, जिससे याचकगण सम्पत्ति प्राप्त करते थे। वह निर्मलकान्ति युक्त था ( दानसंकल्पके लिए प्रयुक्त जलका स्थान था), इसीलिए समुद्रभाव को प्राप्त हुआ अर्थात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy