SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४३-४५ ] दशमः सर्गः ४७७ शोभमानां तां सुलोचनां गुरुमभ्युपगम्य स्वीकृत्य तस्या पादयो प्रणमन्त्या श्रियाप लक्ष्म्या शिरसो यन्नागसम्भवं सिन्दूरमपतदिति शेष । तदेवात्र लोके तु यावकाख्यया भवं जन्म आप प्रापत् । तस्या पावगतं यावकं न अपितु सिन्दूरमित्यर्थ । इत्थं चात्रापह्न त्यालङ्कार ॥ ४२ ॥ तरुणस्य च तद्वदुच्छ्तिा भुवि पाणिग्रहणक्षणोचिता । अनुजीविजनैः प्रसाधनाभिजनैस्तावदमण्डि मण्डना ।। ४३ ॥ तरुणस्येति । यथा राजप्रासादे सुदृशोऽलङ्करणमभूत् तथैव भुवि विवाहस्थले, प्रसाधनाभिजनरलङ्करणपटुभिरनुजीविजनै सेवकैस्तरुणस्य जयकुमारस्यापि पाणिग्रहणक्षाणोचिता विवाहसमययोग्या, उच्छ्रिता परमोत्तमा मण्डनाऽमण्डि व्यरचि तावत् ॥ ४३ ॥ त्रिजगत्तिलकायतामिति कृतवान् यन्त्रिकमङ्कमङ्कतिः । मिषतो सनभोभ्र वोव्रतिन्तिलकेनाचरितं तदोमिति ॥ ४४ ॥ त्रिजगदिति । हे वतिन्, अतिर्विधाता, अयं जयकुमारस्त्रिजगतां तिलकमिवचरत्वित्यालोच्य सोऽस्य सनभोभ्र वो नासिकायुक्तं भ्र वोमिषतो व्याजेन यन्त्रिकमकं चिह्न कृतवान् तदेव तिलकेन, ओमित्याकारमाचरितम्, मण्डनकारकजनैरिति शेषः॥४४॥ समवाप मनोभुवस्तुतां रथसच्चारुचतुष्कचक्रताम् । ननु गण्डगतावतारयोद्वितयं कुण्डलयोस्तदीययोः ॥ ४५ ॥ अर्थ सौन्दर्यके विषयमें गुरु ( सुलोचना )के समीप जाकर पैरोंमें प्रणाम करती हुई लक्ष्मीके मस्तकसे जो सिन्दूर गिरा, उसीने सुलोचनाके पैरमें यावक ( महावर ) नाम प्राप्त कर लिया ॥ ४२ ॥ __अन्वय तद्वद भुवि प्रसाधनाऽभिजनैः अनुजीविजनः तरुणस्य पाणिग्रहणक्षणोचिता उच्छ्रिता मण्डना तावत् अमण्डि । अर्थ जिस प्रकार राजमहलमें सुलोचनाको अलंकृत किया गया, उसी प्रकार सजाने में दक्ष सेवकोंने तरुण वर जयकुमारको विवाहस्थल में योग्य अत्युत्तम आभूषणोंसे अलंकृत किया ।। ४३ ॥ अन्वय हे तिन् ! अङ्कति त्रिजगत्तिलकायताम् इति सनभोभ्रुवो मिषत यत् यन्त्रिकम् अङ्कम् कृतवान् तत् तिलकेन ओम् इति ( मण्डनकारैः ) आचरितम् । अर्थ ब्रह्मा ने, 'यह जयकुमार तीनों लोकोंमें तिलक ( श्रेष्ठ )के सदश, आचरण करनेवाला हो जाय' इस प्रकार नासिकायुक्त भौंहके व्याजसे जो तीन अंकका चि किया, वहीं तिलक द्वारा ( सजानेवालों )को अपना समर्थन-सा प्रतोत हुआ ॥ ४४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy