SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४७६ जयोदय-महाकाव्यम् [ ४०-४२ मुकुरे च्छविदर्शिनी रसान्मुखमिन्दोः सविधं विधाय सा । कियदन्तरमेतयोश्च तद्विचरन्तीव तरामराजत ।। ४० ॥ . मुकर इति । सा सुवृह मुखमिन्दोः सविधं विधाय रसात्प्रमदान्मकुरे दर्पणे छवि रश्यति तच्छोला छविदर्शिनी कान्त्यवलोकिनी सती, एतयोराननेन्द्वो कियदन्तरमस्तीति तद् विचरन्ती चिन्तयन्तीवाराजततराम् । उत्प्रक्षालङ्कृतिः ॥ ४० ॥ सुतनोनिंदधत्सु चारुता स्वयमेवावयवेषु विश्रुताम् । उचितां बहुशस्यवृत्तितामधुनाऽलङ्करणान्यगुहिताम् ।। ४१ ।। सुतनोरिति । स्वयमेवात्मनैव विश्र तां प्रसिद्धां चारुतां निदधत्सु धारयत्सु सुतनोवयवेषु करचरणाविषु, अधुना यानि अलङ्करणानि तानि हितामुचितां बहुशस्यवृत्तिता, बहुगस्यानि, वृत्तिर्यस्य तस्य भावतां पशुभावं जडभावं वाऽगु प्राप्नुपन्निति शब्दार्थ । यद्वा, बहुशस्यशब्देन बहुव्रीहिरित्यर्थो गृह्यते। तस्य वृत्तिर्बहुव्रीहिसमासतामगुरित्यर्थ । एवञ्च, अलङ्क्रियन्ते यया यैर्वा सुतन्ववयवैरित्यलङ्करणानीत्यर्थ सम्पद्यते फलतस्तदवयवस्तान्यलङ्कृतानि, न तु तैस्तदवयवा इत्यर्थेऽलङ्करणापेक्षया तदवयवा एव रमणीयतरः इति व्यज्यते ॥४१॥ गुरुमभ्युपगम्य पादयोः प्रणमन्त्याः सुषमाशये श्रियाः । शिरसः खलु नागसम्भवं भवमत्राप तु यावकाख्यया ॥ ४२ ॥ गुरुमिति । सुषमायाः परमशोभाया आशये सारभूते स्वचेतसि; आत्मनोऽप्यधिक अन्वय सा मुखम् इन्दोः सविधं विधाय रसात् मुकुरे छविदर्शिनी ( सती ) गतयोः कियत् अन्तरम् ( अस्ति इति ) तद्विचरन्ती इव अराजततराम । अर्थ आभूषणोंसे अलंकृत वह मृगनयना सुलोचना अपने मुखको चन्द्रके समक्ष कर हर्षसे दर्पणमें देखती हुई चन्द्र और मुखमें कितना अन्तर है, मानो इसीका विचार करती हुई-सी अत्यन्त सुशोभित हुई ॥ ४०॥ अन्वय स्वयम् एव विश्रुताम् चारुतां निदधत्सु सुतनोः अवयवेषु अधुना ( यानि ) एलङ्करणानि, (तानि ) हिताम् उचिताम् बहुशस्यवृत्तिताम् अगुः ।। अर्थ स्वयं प्रसिद्ध सौन्दर्यको धारण करनेवाले सुलोचनाके अंगोंमें जो इस समय अलङ्करण ( आभूषण ) थे, वे समुचित जडताको प्राप्त हो गये, अथवा बहुव्रीहि समासको प्राप्त हो गये। अर्थात् सुन्दर हैं आभूषण जिनके द्वारा ऐसे अंग यानी अंगोंसे आभूषण सुशोभित हुए, आभूषणोसे अंग सुशोतिभ नहीं ॥ ४१ ।। अन्वय : सुषमाशये गुरुम् अभ्युपगम्य पादयोः प्रणमन्त्या श्रिया शिरस खलु (त् ) यनागसम्भवम् ( अपतत् )। ( तत् ) अत्र तु यावकाख्यया भवम् आप। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy