SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः भुवि वंशमसौ क्षमो गलः स्वरमात्रेण विजेतुमुज्ज्वलः । ननु तेन हि सन्धयेऽर्पिता कुवलाली स्वकुलक्रमेहिता ॥ ३७ ॥ भुवीति । भुवि लोके सुदृशोऽसौ, उज्ज्वलो गलः कण्ठो वंशं वाद्यविशेषं स्वरमात्र ण विजेतु ं क्षमः समर्थोऽस्तीति हेतुना ननु तेन स्वकुलक्रमेणेहिता वाञ्छिता कुवलाली मौक्तिकमाला सन्धयेsपिता इत्युत्प्रक्ष्यते । सखीभिस्तस्याः कण्ठे मौक्तिकमाला परिधापितेत्यर्थः । उत्प्र ेक्षालङ्कारः ॥ ३७ ॥ ३७-३९ ] ४७५ तकयोः प्रतिमल्लताहिते नयनाभ्यामतिमात्रपीडिते । अपि तत्समरूपिणीं श्रुती व्रजतः स्मोत्पलकद्वयीं सतीम् ॥ ३८ ॥ तकयोरिति । सुदृशो नयनाभ्यामतिमात्रपीडिते श्रुती कर्णौ तकयोस्तन्ने त्रयोः प्रतिमाहिते धृतप्रतिद्वद्धिभावे सत्यौ तत्समरूपिणीं नयनोपमस्वरूपिणीं सतीं शोभनामुत्पलद्वयों कुबलययुग्ममपि व्रजतः स्म प्राप्नुताम् । नेत्रोत्पीडनवारणाय कुवलययुगलमाश्रयतामित्यर्थः । काव्यलिङ्गमलङ्कारः ॥ ३८ ॥ सुषमा महतां परैर्भुवि भाग्यैरिव नीतिरुज्ज्वलैः । सुतनोस्तु विभूषणैर्यका खलु लोकैरवलोकनीयका ।। ३९ ।। सुषमेति । सुतनोः सुलोचनायाः सुषमा परमशोभा तु यैव यका खलु लोकैर्जनेरवलोकनीयका दर्शनार्हाऽऽसीत् सा भुवि लोके परे रुत्कृष्ट र्भाग्यै दिष्टे नोंतिरिव, उज्ज्वलेविभूषणैर्महता ममूल्यतामतिरामणीयकमाप प्रापत् । अत्र वाक्यार्थयोरुपमानोपमेयत्वान्निदर्शनालङ्कारः ॥ ३९॥ अन्वय : भुवि असौ उज्ज्वलः गलः वंशं स्वरमात्रेण विजेतुं क्षम: ( अस्ति ) | ननु तेन हि स्वकुलक्रमेहिता कुवलाली सन्धये अर्पिता । अर्थ : लोकमें उस सुलोचनाका कण्ठ स्वरमात्रसे बाँसको जीतने में समर्थ है, इसीलिए मानो सखियों द्वारा कुलक्रमागत मोतीकी माला सन्धि करनेके लिए ( गले में ) अर्पित कर दी गयी ।। ३७ ॥ अन्वय : नयनाभ्याम् अतिमात्रपीडिते श्रुती तकयोः प्रतिमल्लताहिते तत्समरूपिणीं सतीम् उत्पलकद्वयीम् अपि व्रजतः स्म । अर्थ : उसके दोनों नेत्रों द्वारा अत्यधिक दबाये गये दोनों कानोंने नेत्रोंकी प्रतिद्वन्द्विताके लिए कटिबद्ध हो मानो दो कर्णफूल धारण कर लिये ॥ ३८ ॥ अन्वय : सुतनोः सुषमा तु यका खलु, लोकैः अवलोकनीयका ( आसीत् ) | ( सा ) भुवि परैः भाग्यैः नीतिः इव उज्ज्वलैः विभूषणैः महर्घताम् आप । अर्थ : सुलोचनाका जो सौन्दर्य लोगों द्वारा दर्शनीय था, वह ऊँचे भाग्यके कारण नीति की तरह श्वेत आभूषणोंसे अत्यन्त शोभाको प्राप्त हो गया ॥ ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy