SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २७ ४४-४५ ] प्रथमः सर्गः स वैनतेयः पुरुषोत्तमोऽतिसक्तो नभोगाधिपतिर्न चेति । श्रीवीरतामप्यभजद्यथावद्विपत्रभावं जगतोऽनुधावन् ॥ ४४ ॥ स वैनतेय इति । स राजा पुरुषोत्तमे कृष्णेऽतिसक्तो वैनतेयो गरुडः सन्नपि नभोगा. धिपतिः पक्षिणां राजा न बभूवेति विरोधः, स च नते नमनशीले पुरुषोत्तमे सज्जनेऽनुरक्तः सन् वै निश्चयेन भोगाधिपतिर्न बभूवेति न, अपि तु भोगसम्पत्तियुक्त एवाभूदिति परिहारः । श्रीविः श्रेष्ठपक्षी लतामप्यभजत् । यथावत् सम्यकप्रकारेण, तथा जगतो विपत्रभावं पत्ररहितत्वञ्च अनुधावन, अनुसरन्नपि स इति विरोधः । जगतो विपत्रभावं विपत्परिहारकत्वं दधानः सन् यथावद्वीरतां शक्तिशालितामभजदिति परिहारः ॥ ४४ ॥ कुरक्षणे स्मोद्यतते मुदा सः सुरक्षणेभ्यः सुतरामुदासः । बबन्ध मामुष्यपदं रुषेव कीर्तिः प्रियाऽवाप दिगन्तमेव ॥४५॥ कुरक्षण इति । स सुरक्षणेभ्यः प्रशस्तलक्षणेभ्यः सुतरामुदासः,कुरक्षणे दुर्व्यसनादौ मुदा प्रसन्नतया उद्यतते स्मेति गरे । सुराणां देवानां क्षणा उत्सवाः, अथवा क्षणशब्दस्य कालवाचित्वात् सुराणां क्षणा जन्मानि तेभ्योऽप्युदासः सन्, कोः पृथिव्या रक्षणे, उद्यतते स्मेति प्रशंसा । अमुष्य मा जननी रुषेव शिक्षार्थ पदं चरणं बबन्ध निरुद्ध वती, ___ अन्वय : स वै नते पुरुषोत्तमे अतिसक्तः यः न भोगाधिपतिः च न, इति जगतः विपत्रभावं अनुधावन् यथावत् श्रीवीरताम् अपि अभजत् । अर्थ : वह राजा विनम्र पुरुषोंके प्रति निश्चय ही अत्यन्त प्रेम रखता था और भोगोंका अधिपति नहीं था, ऐसा नहीं अर्थात् भोगाधिपति था। वह जगत्के लोगोंको विपत्तिसे बचाता था, अतः अद्भुत वीरताका धारक था। इसका दूसरा अर्थ गरुडकी ओर लगता है : वह वैनतेय ( गरुड़ ) था, अतः पुरुषोत्तम अर्थात् नारायणमें आसक्त था, फिर भी पक्षी नहीं था। वह उत्तम पक्षी था, अतएव लताको आश्रय किये हुए था, फिर भी पत्रोंसे दूरवर्ती था। इसमें इस तरह शब्दगत विरोध प्रतीत होता है ॥ ४४ ।। ___ अन्वय : सः सुरक्षणेभ्यः सुतरां उदासः, कुरक्षणे मुदा उद्यतते स्म । अतः रुषा इव मा अमुष्य पदं बबन्ध । प्रिया कीर्तिः दिगन्तम् एव अवाप। अर्थ : वह राजा शुभ-लक्षणोंसे तो दूर था और बुरे स्वभावमें प्रसन्नतापूर्वक लग रहा था, इसीलिए रोषके कारण ही मानो उसकी माँने उसके पैर बाँध दिये और उसकी कीर्तिनामकी अर्धांगिनी रुष्ट होकर दिगन्तमें चली गयी। यह तो निन्दापरक अर्थ है, किन्तु स्तुतिपरक मूलार्थ इस प्रकार है : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy