SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७२ जयोदय-महाकाव्यम् [ २९-३१ कोमलेन प्रोञ्छनकेन मार्जिता भृष्टा सती, अशिताऽपि गौरवर्णाऽपि अनुशाणोत्कषणेन शाणोत्कर्षणेन प्रकाशिता भासमाना कनकप्रतिमेव समभाच्छुशुभे । उदात्तालङ्कारः ॥२८॥ मुहुराप्तजलाभिषेचना प्रथमं प्रावृडभूत सुलोचना ॥ तदनन्तरमुज्ज्वलाम्बरा समवापापि शरच्छ्यिं तराम् ॥ २९ ॥ मुहरिति । मुहुः पुनःपुनराप्तं जलाभिषेचनं यया सा सुलोचना प्रावड वर्षतुंरभूत् । तत्तुल्याऽजायतेत्यर्थः । तदनन्तरमुज्ज्वलानि अम्बराणि वस्त्राणि यस्याः सा तथाभूता सती शरदः शरदृतोः श्रियमपि समवापतरामतिशयेन प्राप्तवती ॥ २९ ॥ किमिहास्तु विभूषया सुता यदि भूषा जगतामसौ स्तुता । अपि तत्र तदायतां हितादियमालीभिरितीव भूषिता ॥ ३० ॥ किमिहेति । यद्यसौ सुता राजपुत्री सुलोचना जगतां स्तुता प्रशंसिता भूषाऽलङ्काररूप विद्यत इति शेषः । तदा इहास्यां विभूषया भूषणेन किम्प्रयोजनमस्ति ? न किमपीत्यर्थः । तथापि तदाभूषणं तत्र हिताद्धारणावायतां विशिष्टशोभामाप्नोत्विति हेतोरालीभिः सखीभिरियमितीव भूषिता भूषणरित्यर्थः ॥ ३०॥ प्रतिमाविषयेऽनुयोगकृत् सुतनोर्बुयुगमक्षरं सकृत् ।। इति कापि नकारमुत्तरं तिलकस्य च्छलतो ददौ परम् ॥ ३१ ॥ प्रतिमेति । सुतनोः सुलोचनायाः प्रतिमाया उपमाया विषये तस्या भ्रूयुगमनुयोगसे पोंछी गयी, जिससे उसका सौन्दर्य, सानपर चढ़ायी गयी सोनेकी प्रतिमाकी तरह और भी निखर उठा ।। २८ ॥ . __ अन्वय : मुहुः आप्तजलाभिषेचना सुलोचना प्रावृड् अभूत् । तदनन्तरम् उज्ज्वलाम्बरा ( सती ) शरच्छियम् अपि समवापतराम् । अर्थ : बार-बार स्नान करती हुई सुलोचना पहले वर्षाके सदश प्रतीत होती थी । पश्चात् उसने श्वेतवस्त्र धारण कर शरऋतुके सौन्दर्यको प्राप्त कर लिया ॥ २९ ॥ __ अन्वय : यदि असो सुता जगतां स्तुता भूषा ( अस्ति ), तदा इह विभूषया किम् अस्तु ? अपि तत्र हितात् आयताम् (प्राप्नोतु ), इति इव इयम् आलिभिः भूषिता । अर्थ : यदि वह सुलोचना जगत्-प्रशंसित आभूषणरूपिणी है तो इसे अलङ्कृत करनेसे क्या प्रयोजन ? किन्तु स्वयं इन आभूषणकी शोभा बढ़ेगी, मानो इसीलिए सखियोंने उसे आभूषणोंसे अलङ्कृत किया ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy