SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ९-११ ] दशमः सर्गः नगरी च गरीयसा शिशिरांशु सितेन सुधासुरसेनैवमलङ्कृता बुधाः । समिताभूदधुना दीयसा ।। ९ ।। वाससा नगरीति । हे बुधाः, अधुना विवाहावसरे नगरी च गरीयसाऽतिगाढेन सुधारसेन चूर्णकद्रवेणैवमलङ्कृता यथा प्रदीयसाऽतिकोमलेन शिशिरांशुश्चन्द्रः स इव सितं यद्वासो वस्त्र ं तेन समिता वेष्टितेव अतिनिर्मलाऽभूत् ॥ ९ ॥ चरितैरिव भाविभिस्तदाऽऽश्रमभित्तिः शुचिचित्रकैस्तदा । उचिता खचिता विदग्धया वरवध्वोरनुभाविभिस्तया ।। १० ॥ चरितैरिति । तदा तस्मिन्समये विदग्धया चतुरया कयाचित्स्त्रिया तदाश्रमाभित्तिनृपासाकुडयं वरवध्वोर्भाविभिरनुभाविभिरनुभविष्यद्भिः शुचीनि चरित्राणि येषां तैः चरित्रे रुचिता दर्शनीया खचिताऽलङ्कृतेत्यर्थः ॥ १० ॥ मणिपूर्णसुतोरणोत्थितैः धनुरेन्द्रमियं किरणैः कबु रिताम्बरैहितैः । पुरी यदेन्द्रपुरीं जेतुमहो उपाददे ।। ११ ।। मणीति । यदा यस्मिन् विवाहोत्सवे, इयं काशीपुरी, मणिभिः पूर्णानि यानि तोरणानि तेभ्य उत्थितैराविभं तैः कवुरितं शबलितमम्बरम् आकाशं यैस्तैः हितंमनोहरैः किरण रश्मिभिरेन्द्र धनुशचक्रचापं इन्द्रपुरीं जेतुमिव उपाददे उद्यताऽभूदित्यर्थः । उत्प्रेक्षालङ्कारः ॥ ११ ॥ ४६५ अन्वय : बुधाः अधुना नगरी च गरीयसा सुधासुरसेन एव अलङ्कृता ( यथा ) प्रदीयसा शिशिरांशुसितेन वाससा समिता अभूत् । अर्थ : पण्डितो ! विवाह के अवसरपर अत्यन्त गाढ़े अत्यधिक कोमल चन्द्रकिरणकी तरह धवल वस्त्र से लगी ॥ ९ ॥ अन्वय : तदा विदग्धया तया तदाश्रमभित्तिः वरवध्वोः अनुभाविभिः शुचिचित्रकैः चरितैः उचिता खचिता इव । अर्थ : उस समय किसी चतुर स्त्रीने राजप्रासादकी भित्तिको वर और वधू - के अत्युत्तम चरित्र-चित्रणों द्वारा देखने-योग्य अलंकृत-सा कर दिया ।। १० ॥ अन्वय : अहो यदा इयं पुरी मणिपूर्णसुतोरणोत्थितैः कबुरिवाम्बरैः हितैः किरणैः ऐन्द्रं धनुः इन्द्रपुरी जेतुम् इव उपाददे । For Private & Personal Use Only चूनेसे लिपी वह नगरी वेष्टित-सी प्रतीत होने अर्थ : आश्चर्य है कि तब यह पुरी मणिमय सुशोभन तोरणोंसे उत्पन्न, आकाशको रंग-बिरंगे बनानेवाली, मनोहर किरणोंसे इस तरह उपस्थित हो गयी मानो इन्द्रधनुष, इन्द्रपुरी अमरावतीको जितने के लिए खड़ा हो गया है ।। ११ ।। Jain Education International www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy