SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः नृपधाम्नि सुदाम्नि सुन्दरप्रतिसारः खलु कार्यविस्तरः । शयसन्नयनोचितोक्तिभृद् रचितोऽथान्तमितोऽपि तोषकृत् ॥१॥ नृपधाम्नीति । अथ सुदाम्नि सुन्दरपुष्पहारशोभिते नृपधाम्नि राजप्रासादे, सुन्दरो मनोहरः प्रतिसारः समारम्भो यस्य सः, शयसन्नयनोचितोक्तिभृत्, पाणिग्रहणयोग्या या उक्तयो मन्त्रोच्चार-मङ्गलगायन-वाद्यध्वन्यावयस्ता बिति सः, तोषं मनस्तुष्टिं करोत्येवंभूत: कार्याणां शास्त्रोक्तविधीनां विस्तरः समूहो रचितो विहितः खलु । स च निष्प्रत्यूहमन्तमपि इत: समाप्त इत्यर्थः ॥ १ ॥ समवेत्य तदात्ययान्तकं मृदु मौहूर्तिकसंसदोंऽशकम् । रसना रसनालिकास्त्र मे स सुतां दातुमथ प्रचक्रमे ॥ २ ॥ समवेत्येति । सोऽकम्पनो नृपो मोहूतिकानां ज्योतिर्विवां संसदः समित्या मृदंशकं शुभलग्नमत्ययान्तकं विघ्ननाशकं समवेत्य खलु, अयं स्वसुतां वातुमुपचक्रमे । अथात्र मे रसना जिह्वा रसनालिका विवाहवर्णनात्मक-काव्यरसस्य कुल्यायते ॥ २ ॥ अवरोधमितोऽवदत् परं स तु जामातरमुज्ज्वलान्तरम् । स्वयमाप्तनय रुचामयं दयिते सोदयमीक्षतां जयम् ॥ ३॥ अन्वय : अथ सुदाम्नि नृपधाम्नि सुन्दरप्रतिसारः शयसन्नयनोचितोक्तिभृत् तोषकृत् कार्यविस्तारः रचितः खलु, ( सः) अन्तम् अपि इतः । अर्थ : इसके अनन्तर सुन्दर पुष्पहारोंसे सुशोभित राजप्रासादमें महान् समारम्भवाले पाणिग्रहणके लिए जो समुचित मन्त्रोच्चारण, मंगल-गायन एवं वाद्यादिका आयोजन किया गया था वह भी पूर्ण हो गया ।। १ ॥ अन्वय : अथ सः मौहूर्तिकसंसदः मृदु अंशकम् अत्ययान्तकम् समवेत्य तदा सुतां दातुं प्रचक्रमे । अत्र मे रसना रसनालिका । अर्थ : अनन्तर वे राजा अकम्पन ज्योतिषियोंकी गोष्ठीसे निर्दोष शुभ मुहूर्त प्राप्तकर अपनी पुत्रीका विवाह करनेके लिए प्रस्तुत हो गये । यहाँ मेरी यह रसना. (जिह्वा) इस विषयके वर्णनात्मक काव्यरसकी नहर-सी बन रही है।।२।। ___ अन्वय : स तु अवरोधम् इतः परम् अवदत् ( यत् ) दयिते ! स्वयम् आप्तनयम् रुचाम् अयम् उज्ज्वलान्तरं सोदयं जयं तु ईक्षताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy