SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ८४-८५ ] नवमः सर्गः ४५७ सुमुखेति । हे सुमुख, अधुना सम्प्रति, मर्त्यशिरोमणिना मानवरत्नेन, सुगुणाश्च वंशश्च वयश्च शौर्यादिगुण - सत्कुल- वार्धक्यानि तैर्गुरुस्तेन शौर्यादिगुण-कुलावस्थागरिमान्वितेन, गुणानां राशिस्तेन विविधगुणसमूहेन, धरातलवासिनां प्राणिनां पुरुनिभैन, ऋषभदेवतुल्येन अमुना अकम्पननृपेण यत् प्रकृतं स्वयंवराख्यं कर्म प्रस्तुतं तद् बहुकृतं महान् पुरुषार्थः सम्पादित इत्याशयः ॥ ८३ ॥ भुवि वस्तु समस्तु सुलोचनाजनक एप जयश्च महामनाः । अयि विचक्षण लक्षणतः परं कटुकमर्कमिमं समुदाहर || ८४ ॥ भुवीति । अयि विचक्षण बुद्धिमन्, लक्षणतः स्वरूपतः भुवि लोके, एष सुलोचनाजनकः सुवस्तु शोभनपदार्थ: समस्तु भवतु । एष जयकुमारोऽपि महामना उदारचित्तो भवतु, परं केवल मर्क मर्ककीर्तिमेव कटुकं तीक्ष्णप्रकृतिमुदाहर कथय ॥ ८४ ॥ समयनान्यपि तानि किल ध्रुवाण्युपहितान्यपि भोगभुवा तु वा । प्रकटयन्ति जयन्ति नरोत्तमाः स्वपरयोः प्रतिबोधविधौ क्षमाः || ८५ ॥ समयनान्यपीति । तानि प्रसिद्धानि समयनानि सन्मार्गा अपि ध्रुवाणि स्थिराणि किल । यानि भोगभुवा भोगभूम्या उपहितानि तिरोभूतानि वाऽऽसन् । स्वपरयो आत्मेतरयोः प्रतिबोधे ज्ञाने क्षमा नरोत्तमाः पुरुषपुङ्गवास्तानि प्रकटयन्ति, अतस्ते जयन्ति सर्वोत्कर्षेण वर्तन्ते ॥ ८५ ॥ अर्थ : हे सुमुख ! इस समय गुण, वंश और वयमें वृद्ध तथा मनुष्यों में शिरोमणि, पृथ्वीतलवासियोंके लिए ऋषभदेवके समान गुणराशि इन महाराज कम्पनने यह जो किया, वह बहुत अच्छा काम किया है ।। ८३ ।। अन्वय : अयि विचक्षण ! लक्षणतः भुवि एषः सुलोचनाजनक: सुवस्तु समस्तु । एषः जयः च महामनाः भवतु । परं इमम् अर्क कटुकं समुदाहर । अर्थ : हे विचक्षण ! विचार करनेपर सुलोचनाका जनक तो उत्तम पुरुष है । इसी प्रकार जयकुमार भी महामना उदारचेता है । केवल अर्ककीर्ति को ही कड़वा यानी तीक्ष्णप्रकृतिवाला कहना होगा ॥ ८४ ॥ अन्वय : तानि समयनानि अपि ध्रुवाणि किल ( यानि ) भोगभुवा तु उपहितानि वा आसन् । स्वपरयोः प्रतिबोधविधौ क्षमाः नरोत्तमाः तानि ( अत: ) प्रकटयन्ति । ( अतः ) जयन्ति । अर्थ : ये सब सन्मार्ग सदासे चले आये हुए हैं जो अपने इस क्षेत्रमें भोगभूमि द्वारा तिरोहित हो गये थे । उन्हें नरोत्तम, श्रेष्ठ पुरुष ही प्रकट करते हैं जो अपने और दूसरे प्रतिबोधन में कुशल होते हैं । इसीलिए उनका जयजयकार हुआ करता है ॥ ८५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy