SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५० जयोदय-महाकाव्यम् [ ६८-६९ __ लसतीति। हे ईश हे प्रभो, उदारा विशाला तरङ्गिणी नदी भागीरथी यस्यां सा काशीनगरी लसति शोभते, या जलसुखदायिन्यस्ति । उत अन्यच्च याऽप्सरसां रङ्गिणी मनोरञ्जिका वसति: आश्रयभूता वर्तते । तत्र निवासकृत्, एषकः शकुलार्भकविशेषको मत्स्यडिम्भरूपो जनो भवति । यद्वा श्रेष्ठकुलोत्पन्नबालक एष काशीनिवासी अस्तीति भावः ॥ ६७ ॥ विनयतो विहरञ्जगदीक्षण तव भवनगरक्षणवीक्षणः । . क्षणमिहाश्रमितोऽस्मि यदृच्छया नहि पुरेक्षितमीदृगहो मया ॥ ६८ ॥ विनयत इति । हे जगदीक्षण हे विश्वदर्शक, विनयतो विहरन्नहं भवन्नगरक्षणवीक्षणो भवन्, श्रीमत्पुरावलोकनेच्छु: सन् यदृच्छया स्वेच्छया क्षणमिह आश्रमितोऽस्मि स्थितोऽस्मि । अहो मया पुरा पूर्वमीदृशम् एतादृशं नगरं नेक्षितमासीत् ॥ ६८॥ अवनिनाथ तमां त्वयि वीक्षिते क दृगुदेति पुनर्वलये क्षितेः । सुरभिताखिलदिश्युपकानने द्युतिरुताम्रतरुस्थपिकानने ॥ ६९ ॥ अवनिनाथेति । हे अवनिनाथ हे घराधीश, स्वयि वीक्षिते सति पुनः क्षितेर्वलये अन्वय : ईश ! उदारतरङ्गिणी काशि लसति, उत अप्सरसां रङ्गिणी वसतिः । तत्र निवासकृत् एषकः सः विशेषकः शकुलार्भकः भवति । अर्थ : हे नाथ ! विशाल भागीरथी नदीसे सम्पन्न यह काशी नामक नगरी शोभित हो रही है ( कः = जल या सुख, उसकी आशी = आशावाली यह नगरी है)। साथ ही यह परमसुन्दरी स्त्रियों और अप्सराओंकी मनोरंजक बस्ती है। वहीं रहनेवाला यह एक शकुलार्भक यानी मछलीका बच्चा है । दूसरे पक्षमें कल्याणमय कुलका बालक है, भगवान् और आपका नाम जपनेवाला है ।। ६७ ॥ अन्वय : जगदीक्षण ! विनयतः विहरन् ( अहम् ) भवन्नगरक्षणवीक्षणः यदृच्छया क्षणम् इह आश्रमितः अस्मि । अहो मया पुरा ईदृग् नहि ईक्षितम् । ___अर्थ : हे विश्वदर्शक ! विनयपूर्वक विहार करता हुआ मैं आपके नगरको देखनेकी अभिलाषासे यहाँ आ गया और इच्छानुसार क्षणभर अर्थात् एकआध दिनके लिए यहाँ ठहरा हूँ। अहो ! ऐसा नगर मैंने आजतक और कहीं नहीं देखा ।। ६८ ॥ अन्वय : अवनिनाथ ! त्वयि वीक्षिते पुनः क्षितेः वलये दृक् क्व उदेतितमाम् । सुरभिताखिलदिशि उपकानने उत आम्रतरुस्थपिकानने द्युतिः ( भवति )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy