SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ६५-६७ ] नवमः सर्गः परिचयोऽरिचयोदयहारिणे शुभवतो भवतोऽस्तु सुधारिणे । क निलयोऽनिलयोग्यविहारिणः किमथ नाम समर्थविचारिणः ॥ ६५ ॥ परिचय इति। हे दूत, अनिलयोग्यविहारिणः पवनतुल्यगमनशीलस्य, समर्थविचारिणः सम्यग्विचारवतः शुभवतः कल्याणयुक्तस्य भवतः क्व निलयः स्थानमस्ति । किञ्च नामेति परिचय इत्यरिचयोदयहारिणे शत्रसमूहोत्पत्तिनाशकाय, सुधारिणे प्रजोन्नतिविधायकाय मह्यमस्तु । स्वनाम-स्थानपरिचयो दीयतामित्यर्थः ॥ ६५ ॥ हृदयसिन्धुरभूदुपलालित इति सदीशगवा प्रतिपालितः। रयमयः सुतरामुदगादयं चरनरस्य च वारिसमुन्नयः ॥ ६६ ।। हृदयेति । इति उक्तप्रकारेण सदीशस्य श्रेष्ठचक्रवतिनो गौर्वाणी तया प्रतिपालितो वाक्चन्द्रकिरणसमुल्लासितः चरनरस्य दूतस्य हृदयं सिन्धुरिवेति हृत्समुद्र उपलालितस्तरलितोऽभूत् । ततोऽयं रसमय आनन्दवेगप्रचुरो वारिसमुन्नयो वचनरूपो जलप्रवाहः सुतरामतिशयेन उदगादुदगिरत् ॥६६॥ लसति काशि उदारतरङ्गिणी वसतिरप्सरसामुत रङ्गिणी । भवति तत्र निवासकृदेषकः स शकुलार्भक ईश विशेषकः ॥ ६७ ॥ ____ अन्वय : ( दूत ! ) अनिलयोग्यविहारिणः समर्थविचारिणः शुभवतः भवतः क्व निलयः ? अथ किं नाम परिचयः ( इति ) अरिचयोदयहारिणे सुधारिणे ( मह्यम् ) अस्तु । अर्थ : हे दूत ! पवनतुल्य गतिशील और भलीभाँति विचारमें निपुण, कल्याणशील आपका निवासस्थान कहाँ है ? साथ ही शत्रु समूहको उत्पत्तिके निरोधक और प्रजाकी उन्नतिमें तत्पर मुझे आपका नाम क्या है, इसका परिचय प्राप्त हो। अर्थात् बतायें कि आपका क्या नाम है और कहाँसे पधार रहे हैं ? ॥ ६५ ॥ अन्वय : इति सदोशगवा प्रतिपालितः चरनरस्य हृदयसिन्धुः उपलालितः अभूत् । अयं रयमयः वारिसमुन्नयः च सुतराम् उदगात् । अर्थ : इस प्रकार चक्रवर्तीकी वाणीरूप चन्द्रमाकी किरणोंसे समुल्लासित दूतका हृदय-समुद्र उमड़ पड़ा, जिसके वेगसे भरा निम्नलिखित वचनरूप जलका विशाल स्रोत उसके मुखसे बह निकला । अर्थात् दूत आगे लिखे अनुसार बोलने लगा ॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy